Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्य । इति श्रीबृहत्कल्पप्रथमखंडे १६५ पत्रे ॥ ४४ ॥ रत्नाकरः अथ साधूनां तरोरधो विटुत्सर्गः कर्तुं न कल्पते, इत्यक्षराणि लिख्यन्ते
सच्चित्तरुक्खमूले, उच्चारादि आचरेउ जो भिक्खू । सो आणा अणवत्थं, विराहणं अट्ठिमादीहि ॥ १॥ थंडिल्लअसति अद्धाण, रोधते संब्भमे भयासण्णे । दुव्वलगहणगिलाणे, वोसिरणं होइ जयणाए ॥ २ ॥ इति निशीथभाष्ये पञ्चमोद्देशके ॥ ४५ ॥
पञ्चपळ आराध्यत्वे हेतुर्लिख्यते||२५९||
भयवं ! बीयपमुहासु पंचसु तिहीसु विहियं धम्माणुट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ, जह्या एयासु पाएणं जीवो lage| परभवाउयं समज्जिणइ । इति श्रीमहानिशीथे ॥ ४६ ॥
अथ दिवसेऽपि प्रथमचरमचतुर्घटिकर्योबहिः पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति इति लिख्यते
अस्थि णं भंते ! सदा समितं सुहमे सिणेहकाए पवडति ? हंता अस्थि । से भंते ! किं उ, पवडति ? अहे पवडइ तिरिए पवडति ? गोयमा ! उड्डेवि पवडति अहेवि पवडति तिरिएवि पवडति । वृत्तिर्यथा-' अस्थि' इत्यादि, सदा-सर्वदा 'समियं' ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' त्ति सर्वर्तुषु' समितं' ति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति । यदा-" पढमचरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वज्जित्ता । पायं ठवे सिणेहाइ, रक्खणट्ठा पवेसे वा ॥१॥" लेपितपात्रं बहिर्न स्थापयेत्, स्नेहादिरक्षणार्थायेति । सूक्ष्मस्नेहकाय इति-अप्कायविशेष इत्यर्थः । इति श्रीभगवतीप्रथमशतकषष्ठोद्देशके ॥ ४७ ॥
त्रिविधाहारे जलमेव कल्पते, तत्रापि फुकानीरं सीकरीकर्पूरएलाकत्थकखदिरचूर्णकसेल्लकपाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडादिस्वाद्यतया द्राक्षशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये-दक्खापाणाईयं, पाणं तह साइमं गुडाईयं । पढियं सुअंमि तहवि हु, तित्तीजणगं तु नायरियं । इति श्राद्धविधौ ॥ ४८ ॥
॥२५९||

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298