Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 282
________________ रत्नाकरः विचार- 16| निगोदोरणिकप्रभृतय इत्यर्थत्वात् । सा गाथा चेयं सार्था-तज्जोणियाण जीवाण तहा संपाइमाण य । निसिभत्ते वहो दिट्ठो, सव्वदंसीहि सव्वहा ॥ २२७ ॥ तस्मिन्-संसक्तान्नसक्तादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिकास्तेषाम् । तथा सम्पातिमादीनां आगन्तुककुन्थुपिपीलिकादीनां, चशब्दादात्मनश्च कीटिकादिभिर्मेधादिघातात्, निशि भक्ते वधो विनाशो दृष्टः सर्वदर्शिभिः सर्वथा । इति a श्रीश्रावकदिनकृत्यवृत्तौ २२७ पत्रे ॥ ७३ ॥ अथ पञ्चविधदानस्वरूपं लिख्यते||२६९ अभयं सुपत्तदाणं, अणुकंपा उचिअकित्तिदाणाई । दुन्निहि मुक्खो भणिओ, तिन्निहि भोगाइ दिति ॥ १॥ जगति दानं पञ्चविधं प्रसिद्धम्, तत्र प्रथममभयदानं इह लोकेऽभयदानात् श्रेयः, दयालुः, कृपापारावार इत्यादिकीर्तिः । परलोके तु राज्यऋद्धिभोगपरिवारादिफलं भवति । सव्वेसि जीवाणं, अणारियजणेण हम्ममाणाणं । जहसत्तीए वारणमभयं तं बिंति मुणिवसहा ॥ १॥ पंचमहव्वयपरिपालयाण Iool पंचसमिई समियाण । सव्वविरइजुत्ताणं, साहूणं दाणमुत्तमयं ॥ २ ॥ मंदाणं टुंटाणं, दीणअणाहाण अंधबधिराणं । अणुकंपादाणं पुण, जिणेहिं न कयावि पडिसिद्धं ॥ ३ ॥ उचियं दाणं एयं, वेलमवेलाइ दारपत्ताणं । तं दाणं दित्तेणं, जिणवयणपभावणा भणिया ।। ४ ॥ जिणसाहुसाहुणीण य, सुकित्तिपरयाण भट्टबडुयाणं । तं दाणं जं भणियं, सुकित्तिदाणं मुणिवरेण ।। ५ ।। अथ चतुर्थ उचितदानं अवसरेषु योग्यमभीष्टप्राधूर्णकदेवगुरुसमागमनप्रासादप्रतिमानिष्पत्तिवर्धापनिकादातट्टणां काव्यश्लोकसुभाषितविनोदकथादिकथकानां रञ्जितचेतसां यद्दीयते तदुचितदानम्, यथा चक्रवर्त्तिना प्रतिदिनं प्रभातसमये विहरमानतीर्थङ्करस्थितिशुद्धिज्ञापकाय वृत्तिर्दीयते, यथा' वित्तीओ सुवर्णस्स उ' इत्यादि । अथ पञ्चमकीर्तिदानं कीा-निजकुलरूपवंशविद्यागुणवर्णनरूपया भट्टचारणमल्लगन्धर्वमार्गणादीनां यद्दीयते तत्कीर्तिदानम् । यथा सोनाजलहरकूटसागरकडाहिसमुद्रदारिद्र्यमुद्राविहंडणहार इत्यादिविविधगुणवर्णनोत्साहिताः कीर्त्यभिलाषिणो दानव्यसनवासितचेतसः समस्तमपि ददति पुरुषास्तदुपरि विक्रमादित्यकीर्तिदानप्रबन्धाः । इति तपागच्छे श्रीसोमसुन्दरसूरिश्रीरलशेखरसूरिशिष्यपण्डितनन्दिरत्नगणिशिष्यरत्नमन्दिरगुम्फितायामुपदेशतरङ्गिण्यां धर्मोपदेशतरङ्गे।। ७४ ।। अहो प्रतिमारिपो ? 'वंदणवत्तियाए पूअणवत्तियाए' इत्यांद्यावश्यकसूत्रादौ प्रतिमापूजनाक्षराणि पश्यन्नपि किं मुह्यसे । ननु । वर्तिना प्रतिदिनं प्रभातसमयावागुणवर्णनरूपया भट्टचारणामाः कीर्त्यभिलाषिणो दानव ||२६९||

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298