Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
de| प्रशस्तिः
विचार-16 रत्नाकरः
||२८०॥
अथ प्रशस्ति:यस्योदयसमग्रसम्पदुदधेरैरूप्यरत्नोद्भवाः, प्राकाराः कपिशीर्षमण्डलमिषादङ्गीकृतोद्माविकाः । निर्यद्दीधितिदीपिकाभिरभितः पश्यन्ति मोहाद्यरीन्, गर्जन्तः सुरदुन्दुभिध्वनिमिषाच्चञ्चत्पताकाकराः ॥ १॥ उद्यत्कोकनदच्छदाकृतिपदाङ्गष्ठे यदालिङ्गितो, मेरुः कुञ्जरकर्णपर्णचपलो येनार्भकत्वे कृतः । सोढं तेन च पामरामृतकृतं कष्टं यदेत यं, स्मारं स्मारमपारमुदद्धुरमणो, नाद्यापि किं मोदते ॥ २॥ सार्वः पूर्वमपूर्वपूर्वरचनाबीजं तु पर्वावली, मौलिखञ्चितरत्नकान्तिलहरीनिर्यनरम्यक्रमः । कल्याणाङ्करकन्दलोऽमलमनःसङ्कल्पकल्पद्रुमः, सः श्रीवीरजिनेश्वरः समभवद्रुमांभोधरः ॥ ३ ॥ त्रिभिर्विशेषकम्तत्पदप्रभुरभूदथ जेता, श्रीसुधर्मजिनशासननेता । आयुगान्तमपि सन्ततिशाखा, भाविनी भगवती भुवि यस्य ॥ ४ ॥ तस्य पट्टसरणाः चरणाग्र्याः, सूरयः समभवन् बहवोऽपि । येषु वाच्यमपि वर्षसहस्र-नैव सच्चरितमन्यतमस्य ॥ ५ ॥
श्रीमदानन्दविमलाभिधः समभवद्धवनभानुस्ततोऽनुक्रमान्मुनिपतिः । येन शैथिल्यनिर्मूलनान्निर्ममे, निर्ममेशेन जिनशासनस्योन्नतिः ॥ ६ ॥ तस्य संविग्नचूडामणेर्गुणगणान्, गणयितुं कः क्षमः श्रमणधरणीपतेः । यद्विहारेण सद्वासना जज्ञिरे, भुवि जना मलयपवनेन फलदा इव ॥ ७ ॥ तदनु विजयदानः सूरिरासीदसीमोज्ज्वलमहिमनिधानं सर्वसाधुप्रधानम् । त्रिदश इह यदंघ्रिद्वन्द्वभक्तां पयोधे-र्वहनविलयमग्नां श्राविकामुद्दधार ॥ ८ ॥ अपरमपि कियतं वर्णयामस्तदीयं, निरुपममहिमानं भासमान युगेऽस्मिन् ।। अधिरजनिनिकायो हिंसकव्यन्तरो यो, निजविशदचरित्रैः श्रावकं तं चकार ॥९॥ तत्पदृक्षितिपालभालतिलकश्चन्द्रान्वयालङ्कृति-विद्वन्मंडनहारहीरविजयः सूरीश्वरः सोऽभवत् ।
||२८०॥

Page Navigation
1 ... 291 292 293 294 295 296 297 298