Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 257
________________ प्रकीर्णकविचारा: तत्र पूर्वापा , ति लेपस्यावा, अर्द्धयोजनपरिहाजनपरिहारेण विचार- वर्षासु, त्रयः सट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपनन्ति, न च भिक्षाचर्यामुपनन्ति-जह कारणमि पुण्णे, अंतो तह रत्नाकरः। कारणंमि असिवादी । उवहीगहणे लिंपण, नावोपगतेपि जयणाए ॥ ३ ॥ त्ति यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपानयनार्थं वोत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः-नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोण्णि य दिवड्ढमेगं, अद्धं नावाइ परिहाणी ॥ ४ ॥ तत्र पूर्वार्द्धपश्चार्द्धपदानां यथासङ्ख्येन योजना-नावुत्तरणस्थानाद्यपि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम्, न च ||२४४॥ नौरारोढव्या । ' लेवट्ठि' त्ति लेपस्याधस्ताहकसङ्घटेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत्, एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु, न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात्स्थलादिषु ॐ योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात्सार्द्धयोजनपरिहारेण स्थलेन, एकयोजनपरिहारेण सङ्घटेन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां, न च लेपोपरिणा । लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेनार्द्धयोजनपरिहारेण वा सङ्घद्देन गन्तव्यं न लेपेन । सङ्घट्टोत्तरस्थानादर्द्धयोजनपरिहारेण स्थलेन गम्यतां, न च सङ्घटेन । एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सट्टेन वा गम्यते न कश्चिद्दोष इत्यादि । एतत्सूत्रद्वयार्थः प्रायः सर्वोऽपि श्रीनिशीथचूर्णिद्वादशोद्देशकप्रान्तेऽप्यस्ति । इति श्रीगच्छाचारप्रकीर्णके दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी १३२ गाथावृत्तौ १२० पत्रे ॥ १० ॥ अनयैव च गाथया ये आर्यिकायाः पृथग्विहारं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । गामे एगराइयं नगरे पंचराइयं' अयं व्यवहारस्तु प्रतिमाप्रतिपन्नानां साधूनां, जिनकल्पिकानां परिहारविशुद्धिकानां च नियमत एव नवकल्पव्यवहारः, स्थविरकल्पिकानां तु कारणेऽष्टावपि मासकल्पा एकत्र कर्तुं मासान्तरेऽपि विहां कल्पन्ते यथा पडिमापडिवण्णाणं, एगाहं पंचाहं तहा लंदे । जिणसुद्धाणं मासो, निक्कारणओ अथेराणं ॥ ४ ॥'जिण' ति जिणकप्पियाणं 'सुद्ध' त्ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्नपरिहारियनिसेहत्थं 'थेराणं' च एतेसिं मासकप्पविहारो णिव्वाघाएकारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति ।। ऊणअतिरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउं नियमा ॥२४४।।

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298