________________
प्रकीर्णकविचारा:
तत्र पूर्वापा , ति लेपस्यावा, अर्द्धयोजनपरिहाजनपरिहारेण
विचार- वर्षासु, त्रयः सट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपनन्ति, न च भिक्षाचर्यामुपनन्ति-जह कारणमि पुण्णे, अंतो तह रत्नाकरः।
कारणंमि असिवादी । उवहीगहणे लिंपण, नावोपगतेपि जयणाए ॥ ३ ॥ त्ति यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपानयनार्थं वोत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः-नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोण्णि य दिवड्ढमेगं, अद्धं नावाइ परिहाणी
॥ ४ ॥ तत्र पूर्वार्द्धपश्चार्द्धपदानां यथासङ्ख्येन योजना-नावुत्तरणस्थानाद्यपि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम्, न च ||२४४॥
नौरारोढव्या । ' लेवट्ठि' त्ति लेपस्याधस्ताहकसङ्घटेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत्, एवं
योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु, न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात्स्थलादिषु ॐ योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात्सार्द्धयोजनपरिहारेण स्थलेन, एकयोजनपरिहारेण सङ्घटेन, अर्द्धयोजनपरिहारेण
वा लेपेन गम्यतां, न च लेपोपरिणा । लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेनार्द्धयोजनपरिहारेण वा सङ्घद्देन गन्तव्यं न लेपेन । सङ्घट्टोत्तरस्थानादर्द्धयोजनपरिहारेण स्थलेन गम्यतां, न च सङ्घटेन । एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सट्टेन वा गम्यते न कश्चिद्दोष इत्यादि । एतत्सूत्रद्वयार्थः प्रायः सर्वोऽपि श्रीनिशीथचूर्णिद्वादशोद्देशकप्रान्तेऽप्यस्ति । इति श्रीगच्छाचारप्रकीर्णके दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी १३२ गाथावृत्तौ १२० पत्रे ॥ १० ॥ अनयैव च गाथया ये आर्यिकायाः पृथग्विहारं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः ।
गामे एगराइयं नगरे पंचराइयं' अयं व्यवहारस्तु प्रतिमाप्रतिपन्नानां साधूनां, जिनकल्पिकानां परिहारविशुद्धिकानां च नियमत एव नवकल्पव्यवहारः, स्थविरकल्पिकानां तु कारणेऽष्टावपि मासकल्पा एकत्र कर्तुं मासान्तरेऽपि विहां कल्पन्ते यथा
पडिमापडिवण्णाणं, एगाहं पंचाहं तहा लंदे । जिणसुद्धाणं मासो, निक्कारणओ अथेराणं ॥ ४ ॥'जिण' ति जिणकप्पियाणं 'सुद्ध' त्ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्नपरिहारियनिसेहत्थं 'थेराणं' च एतेसिं मासकप्पविहारो णिव्वाघाएकारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति ।। ऊणअतिरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउं नियमा
॥२४४।।