Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 269
________________ विचार- 1888 पच्चखाइ, जइ सरीरचिंताए अट्ठो तो आवस्सिअं करिअ साहुव्व उवउत्तो निज्जीवे थंडिले गंतुं विहिणा उच्चारपासवणं वोसिरिअ सोअं रत्नाकरः॥ ॐ करिअ पोसहसालाए आगंतुं ईरिअं पडिक्कमिअ खामासणपुव्वं भणड़- इच्छाकारेण संदिसह भगवन् ! गमणागमणं आलोउं इच्छं वसतिहूंता आवसीकरी अवरदक्खिणदिसि जाइअ दिसालोअ करिअ अणुजाणह जस्सुग्गहुत्ति भणिअ संडासए थंडिलं च पमज्जिय उच्चारपासवणे वोसिरिय निसीहियं करिअ पोसहसालाए पविट्ठा आवंतजंतेहिं जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं । सज्झायं करे । " एवं सन्ध्याप्रतिलेखानाप्रतिक्रमणपौरुषीपाठनशयन पुनः प्राभातिकप्रतिक्रमणदेववन्दनस्वाध्यायकरणपौषधपारणादिकसर्वोऽपि विधिः क्रियमाणत्वेन दृश्यमान एव पाठबद्धो ज्ञेयः । यावत् “ एवं दिवसपोसर्हपि । नवरं जावदिवसं पज्जुवासामित्ति भणइ । देवसियाइपडिक्कमणे कए पारेउं कप्पइ । रत्तिपोसहंपि एवं । नवरं मज्झन्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पड़ तहा दिवससेसं रत्तिं पज्जुवासामित्ति भन्नइ पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिअ पारेयव्वं । इति श्राद्धविधौ पर्वकृत्याधिकारे ॥ ३६ ॥ ||२५६ ।। အားအား केचिदविदितपरमार्थाः समर्थयन्ति श्रावकाणां दशवैकालिकादिसिद्धान्तः पठनीय एवेति । यतः समवायांगे श्रावकवर्णके उवासगदसासु णं उवासगाणं णगराई उज्जाणाइं चेइयाई यावत् सुअपरिग्गहा तवोवहाणाइं । अत्र 'सुअपरिग्गहा ' इति शब्देन सिद्धान्ताध्ययनस्य विहितत्वादिति । अत्रोच्यते अहो द्रष्टव्यं खलु खलस्य तव कैतवकलाविलसितम् यदत्रैव 'चेइयाइं तवोवहाणाई' इति प्रदर्शनं, परमिदमपि तव तात्पर्यानवबोधसूचकमेव, यतोऽत्र श्रुतशब्देन श्रुतार्थस्य गृहीतत्वात् । यदुक्तमर्थस्यापि श्रुतत्वं स्थानाङ्गे- “ दुविहे धम्मे पण्णत्ते तंजहा-सुअधम्मे चेव चरित्तधम्मे चेव । सुअधम्मे दुविहे पण्णत्ते तंजहा-सुतसुअधम्मे अ अत्थसुअधम्मे य” इति । न च वाच्यं सूत्रमर्थमुभयमपि गृह्यतामिति । राजप्रश्नीये " लद्धट्टे गहियट्ठे पुच्छियट्ठे अहिगयट्ठे विणिच्छियट्ठे ” । अर्थश्रवणतः १ अर्थावधारणातः २ संशये सति३ सम्यगुत्तरश्रवणतो विमलावबोधात् ४ ऐन्दंपर्योपलम्भात् ५ इत्यादिनाऽर्थग्रहणस्यैवोक्तत्वात्, न सूत्रस्य । निशीथसूत्राद्युक्तः स्पष्टनिषेधश्च प्रागुक्त एव ॥ ३७ ॥ ग्लानस्य प्रतिचरणे महापुण्यमित्यभिप्रायो लिख्यते पौषध विचारा: 1124811

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298