________________
विचार- 1888 पच्चखाइ, जइ सरीरचिंताए अट्ठो तो आवस्सिअं करिअ साहुव्व उवउत्तो निज्जीवे थंडिले गंतुं विहिणा उच्चारपासवणं वोसिरिअ सोअं रत्नाकरः॥ ॐ करिअ पोसहसालाए आगंतुं ईरिअं पडिक्कमिअ खामासणपुव्वं भणड़- इच्छाकारेण संदिसह भगवन् ! गमणागमणं आलोउं इच्छं वसतिहूंता आवसीकरी अवरदक्खिणदिसि जाइअ दिसालोअ करिअ अणुजाणह जस्सुग्गहुत्ति भणिअ संडासए थंडिलं च पमज्जिय उच्चारपासवणे वोसिरिय निसीहियं करिअ पोसहसालाए पविट्ठा आवंतजंतेहिं जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं । सज्झायं करे । " एवं सन्ध्याप्रतिलेखानाप्रतिक्रमणपौरुषीपाठनशयन पुनः प्राभातिकप्रतिक्रमणदेववन्दनस्वाध्यायकरणपौषधपारणादिकसर्वोऽपि विधिः क्रियमाणत्वेन दृश्यमान एव पाठबद्धो ज्ञेयः । यावत् “ एवं दिवसपोसर्हपि । नवरं जावदिवसं पज्जुवासामित्ति भणइ । देवसियाइपडिक्कमणे कए पारेउं कप्पइ । रत्तिपोसहंपि एवं । नवरं मज्झन्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पड़ तहा दिवससेसं रत्तिं पज्जुवासामित्ति भन्नइ पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिअ पारेयव्वं । इति श्राद्धविधौ पर्वकृत्याधिकारे ॥ ३६ ॥
||२५६ ।।
အားအား
केचिदविदितपरमार्थाः समर्थयन्ति श्रावकाणां दशवैकालिकादिसिद्धान्तः पठनीय एवेति । यतः समवायांगे श्रावकवर्णके उवासगदसासु णं उवासगाणं णगराई उज्जाणाइं चेइयाई यावत् सुअपरिग्गहा तवोवहाणाइं । अत्र 'सुअपरिग्गहा ' इति शब्देन सिद्धान्ताध्ययनस्य विहितत्वादिति । अत्रोच्यते अहो द्रष्टव्यं खलु खलस्य तव कैतवकलाविलसितम् यदत्रैव 'चेइयाइं तवोवहाणाई' इति प्रदर्शनं, परमिदमपि तव तात्पर्यानवबोधसूचकमेव, यतोऽत्र श्रुतशब्देन श्रुतार्थस्य गृहीतत्वात् । यदुक्तमर्थस्यापि श्रुतत्वं स्थानाङ्गे- “ दुविहे धम्मे पण्णत्ते तंजहा-सुअधम्मे चेव चरित्तधम्मे चेव । सुअधम्मे दुविहे पण्णत्ते तंजहा-सुतसुअधम्मे अ अत्थसुअधम्मे य” इति । न च वाच्यं सूत्रमर्थमुभयमपि गृह्यतामिति । राजप्रश्नीये " लद्धट्टे गहियट्ठे पुच्छियट्ठे अहिगयट्ठे विणिच्छियट्ठे ” । अर्थश्रवणतः १ अर्थावधारणातः २ संशये सति३ सम्यगुत्तरश्रवणतो विमलावबोधात् ४ ऐन्दंपर्योपलम्भात् ५ इत्यादिनाऽर्थग्रहणस्यैवोक्तत्वात्, न सूत्रस्य । निशीथसूत्राद्युक्तः स्पष्टनिषेधश्च प्रागुक्त एव ॥ ३७ ॥
ग्लानस्य प्रतिचरणे महापुण्यमित्यभिप्रायो लिख्यते
पौषध
विचारा:
1124811