________________
विचार
।।२५७
ग्लानस्य प्रतिचरणे महत्फलम् । यदागमः-गोयमा ! जो गिलाणं पडिअरइ से मं दंसणेणं पडियरइ, जे मं दंसणेणं पडिवज्जइ ॐ सो गिलाणं पडियरइ आणाकरणसारं खु अरहंताणं दंसणं । इत्यादि भगवत्याम् । इति श्रीश्राद्धविधौ ॥ ३८ ॥
अथ पुनरपि पौषधे भोजनाक्षराणि लिख्यन्ते
तत्य जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खि पारावित्ता, आवस्सिों करित्ता, ईरियासमिओ गंतु ईरियावहिअं पडिक्कमइ, आगमणआलोअणं करेइ, चेइए वंदइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीयइ, भायणं पमज्जइ, जहुच्चिए भोअणे परिवेसिए पंचमंगलमुच्चारेइ, पच्चक्खाणं सरित्ता तओ, वयणं पमज्जित्ता असुरसुरं अचवचवं अवडुमविलंबिअं अपरिसाडिं मणवयणकायगुत्तो भुंजइ साहुव्व उवउत्तो, जायामायाए वा भुच्चा फासुअजलेणं मुहसुद्धिं काउं नउकारसरणेण उट्ठाइ देवे वंदइ, वंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतूण सज्झायंतो चिट्ठइ । इति प्रतिक्रमणावचूर्णौ ॥ ३९ ॥
अथ ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यं यथा
" जो पुण आहारपोसहो देसओ पुण्णे पच्चक्खाणे तीरीए खमासमणदुगेण मुहपत्तिं पडिलेहिय खमासमणेण वंदिअ भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह पोरिसिं पुरिमर्थ्य चउव्विहारं एकासणं निव्वियं आयंबिलं वा जा कावि कालवेला तीए पडिलेहियनमुक्कारपुव्वगं अरत्तदुट्ठो भुंजइ । इति श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणे ॥ ४० ॥
उपधानपौषधेऽयं विधिः, अयमिति चेद्वालचेष्टितं त्यज्यतां पौषधत्वस्य तत्राऽपि तुल्यत्वात् ।
अथोत्सर्गतस्तावत्साधूनां यत्र चतुर्मासकस्थितास्तत्र मासद्वयं यावदुपकरणं ग्रहीतुं न कल्पतेऽपि तथा हि-अथ चतुर्मासकानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये गृहणीयात्, तदेव दर्शयति
गच्छे सबालवुड्डे, असई परिहर दिवड्डमासं तु । पणतीसा पणवीसा, पन्नरस दसेव इक्कं च ॥१॥ सबालवृद्धे गच्छे वस्त्राभावे शीतं सोढुमसमर्थे सार्द्धमासं परिहर परिवर्जय, परिहृत्य च तत ऊर्ध्वं गृहणीयात् । अथ सार्द्धमासमपि परिहर्तुमशक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिर्दिनानि, तथाऽप्यशक्तौ पञ्चदशदिनानि तथाऽप्यशक्तौ दशदिनानि,
॥२५७||