Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
व्यवहारविचाराः
POS
विचार-ॐ सोउं पडिच्छिऊणं, व गया अहवा पडिच्छिणे खिसा । हिंडंति होति दोसा, कारण पडिवत्तिकुसलेहिं ॥ (७॥) भिक्षार्थं गत इति श्रुत्वा
ते हीलयित्वा गते, अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते, यदि वा यावदाचार्य आगच्छति तावत्प्रतीक्ष्यमाणे हीलयतः, अथवा प्रस्विन्नशरीर-परिगलास्वेदमागतं दृष्ट्वा खिसतः, यदि वा क्लमेन सुष्ठु कृतं वन्दनं न वा सोमं कथयतो वा परिश्रमेण न सुष्ठुवचनविनिर्गमस्तत उस्थिते हीलयतो यथा पिण्डोलक इवैष भिक्षामटति, किमाचार्यत्वमेतस्य एते भिक्षां हिण्डमाने दोषा:-यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थं
गतो भवेत् राजादयश्च तत्रागताः, ते च पृच्छेयुः क्व गत आचार्यः तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यम्-भिक्षार्थं गत इति, चैत्यवन्दननिमित्तं ।।२३६ गत इति । ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीवदक्षा गीतार्थास्ते सुन्दरं पानकं प्रथमालिका सुन्दर कल्पं चोलपट्टे च
गृहीत्वाऽऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति । तत आचार्यो मुखहस्तपादादि प्रक्षाल्य प्रथमालिका पानकं कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्जायते, एष आचार्य इति । ततो वसति प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति । पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रक्षालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४४९ पत्रे ॥ ७॥ .
न केवलं वैयावृत्त्यकरेणैवाहारादिना गुरोर्भक्तिः कार्या, किंत्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्यभिप्रायो लिख्यते
दव्वे भावे भत्ती, दव्वे गणिगाउ दूति जाराणं । भावंमि सीसवग्गो, करेइ भत्तिं सुअधरस्स ॥ (१॥) आचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिद्धिधा-द्रव्य भावे च, तत्र यन्नामगणिका भुजङ्गानां भक्ति कुर्वन्ति दूतयो वा जाराणां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः श्रुतधरस्य भक्ति करोति । यद्यपि चान्योऽपि गुरोर्भक्ति करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति-जइवि य लोहसनामो, गिण्हइ खीणंतराइणो उंछं । तहवि य गोअमसामी, पारणए गेहए गुरुणो ॥ (२॥) यद्यपि च ।
|२३६॥

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298