Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार-100 लोहसमानो लोहार्यः क्षीणांतरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छं-एषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्त्यकरत्वात् ।
यत: “ धन्नो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो । जस्स जिणो पत्तातो, इच्छइ पाणीहि भुत्तुं जे ॥" तथाऽपि गौतमस्वामी Tool स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्ती षष्ठोद्देशके ६५९ प्रतौ ४५७ पत्रे ॥ ८॥
अस्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते।।२३७ राया इव तित्थगरो, जाणवया साहुघोसणं सुत्तं । मेच्छा य असज्झातो, रयणधणाई व नाणादी ॥ १॥ अत्र राजा ईव तीर्थकरः
जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्ड्यन्ते । इति व्यवहारभाष्यसप्तमोद्देशके ६५९ प्रतौ ५०५ पत्रे ॥९॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते
चउसंज्झासु न कीरइ, पाडिवएसुं तहेव चउसुंपि । जो जत्थ पूजती तू, सव्वेहिं सुगिम्हतो नियमा ॥ (१॥) चतस्रः fol सध्यास्तिस्रो रात्रौ । तद्यथा-प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च, चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसध्यासु स्वाध्यायो न
क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा-आषाढपौर्णमासीप्रतिपत् १ इन्द्रमहप्रतिपत् २ कार्तिकपौर्णमासीप्रतिपत् ३, सुग्रीष्मप्रतिपत् ४ चैत्र पौर्णमासीप्रतिपदित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिताः । इत्येषां तु चतुर्णा महानां मध्ये यो महो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत्पुनः सर्वेषां पर्यन्तः, 'सव्वेसि जाव पडिवंतो' इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात्प्रसिद्धस्तो यद्यध्वानं प्रतिपन्नस्तथाऽपि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्वं पक्षं पौर्णमा
॥२३७||

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298