Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 236
________________ रत्नाकरः ॥ 88 विचार- 888 यमुपदेशो दीयते, देशव्रतानि - स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत्प्रतिपत्तुं न समर्थस्ततो दर्शनं सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो यदि लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते देशान्तरं गच्छन्ति । इति श्रीबृहत्कल्पभाष्यवृत्तौ तृतीयखंडे ४० पत्रे ॥ ५ ॥ यः सेनापति १ मन्त्रि २ पुरोहित ३ श्रेष्ठि ४ सार्थवाहसहितो राज्यं भुङ्क्ते, तस्य पिंडो वर्जनीयः । अन्यत्र तु भजना । इती श्रीबृहत्कल्पचतुर्थखंडे १५३ पत्रे ।। ६ ।। 1122311 इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्गः ॥ ४ ॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं मधुरं तदलभ्यमपि लोके ॥ १ ॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति न ह्येते छिम्पकादयो नीचाः, किं तु ते म्लेच्छधिग्जात्यादयः परं तन्न किञ्चित्, एतेऽपि तथैव । यथा लोगुत्तरपरिहारो, दुविहो परिभोग धरणे य । अत्रैवं व्युत्पत्तिः परिहरणं परिहार:, ' लोगुत्तरवज्जं इत्तरिए ' ' वज्जं ' वर्ज्यम्, तद्विधा - ' लोग ' त्ति लौकिकं, 'उत्तर' त्ति लोकोत्तरम्, लौकिकं द्विधा- इत्वरं यावत्कथिकं च तत्रेत्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् यावद्वर्ज्यते च इति यावत्कथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना वर्ज्यन्ते । लोकोत्तरमपि वर्ज्यं द्विधा- इत्वरं यावत्कथिकं च, तत्रेत्वरं ' दाणे अभिगमसड्डे' इत्यादि । यावत्कथिकं ' अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसे' इत्यादि । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशे ' कंठगमादी दव्वे' इत्येतद्गाथायां ६५९ प्रतौ ५८ पत्रे ॥ १ ॥ अथ येषु द्रव्यक्षेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते तत्र यदुक्तमधस्तात् ' अवराहे दिवसतो पसत्यंमि ' तदिदानीं व्याख्यानयति दव्वादिचउरभिग्गह, पसत्थमपसत्थ ते दुहेक्केका । अपसत्थे वज्जेडं, पसत्यएहिं तु आलोए ।। १ ।। अपराधालोचनायां दीयमानायां विधिर्वक्तव्यः, तत्र यदुक्तमधस्तात् द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुः सङ्ख्याका अपेक्षणीया भवन्ति । तथा ' अभिग्गह ' သာာာာာာာာာ *4%%%%%%%%% 1122311

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298