Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचाररत्नाकरः। 88
दशभिर्गुणैरुपपेत एव-युक्त एव भवति, तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति ' जाइ' इत्यादि, जातिसम्पन्नः 1088 कुलसम्यन्नः, मातृपक्षो जाति, पितृपक्ष: कुलम्, विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, क्षान्तः, दान्तः, अमायी, अपश्चात्तापी च बोद्धव्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विष्यते ? उच्यते-जातिसम्पन्नः प्रायो ऽकृत्यं न करोति अथ कथमपि कृतं तर्हि सम्यगालोचयति, कुलसम्पन्न: प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते, विनयसम्पन्नो निषद्यादानादिकं विनयं सर्वं करोति सम्यगालोचयति, ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते, दर्शनसम्पन्नः, प्रायश्चित्ताच्छुद्धि श्रद्धत्ते, चरणसम्पन्नः प्रायोऽतिचारं पुनर्न करोति अनालोचितं वा चारित्रं न शुध्यतीति सम्यगालोचयति, क्षान्तो नामं क्षमायुक्तः स कस्मिंश्चित्प्रयोजने गुर्वादिभिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तदपि सम्यग् वहति, दान्तो नाम इन्द्रियनोइन्द्रियजयसम्पन्नः स प्रायश्चित्ततपः सम्यक्करोति, मायाऽस्यास्तीति मायी न मायी अमायी सोऽप्रतिकुञ्चितमालोचयति, अपश्चात्तापी नाम यः पश्चात् परितापं न करोति हा दुष्टु कृतं मया यदालोचितमिदानीं प्रायश्चित्ततपः कथं करिष्यामीति किं त्वेवं मन्यते कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति । अत ऊद्धर्वमालोचनाया दोषान् समासेन सङ्क्षेपेण वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति आकंपित्ताऽणुमाणित्ता, (आकंपिअ अणुमणिअ) जं दिट्ठे बायरं च सुहुमं वा । छण्णं सद्दाउलगं, बहुजणमव्वत्ततस्सेवी ( ||२||) आवर्जित सन्नाचार्यः स्तोकमेवं प्रायश्चित्तं दास्यतीति बुद्ध्या वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकम्प्य-आराध्य यत् आलोचयति, एष आलोचनादोष: १, तथा अनुमान्यानुमानं कृत्वा लघुतरापराधनिवेदनतो मृदुदण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य यदालोचयत्येषोऽप्यालोचनादोष: २, तथा यद्दृष्टमपराधजातं क्रियमाणमाचार्यदिना तदेवालोचयति नापरमिति तृतीय आलोचनादोष ३, 'बायरं च ' त्ति बादरं दोषजातमालोचयति न सूक्ष्मं, तत्रावज्ञापरत्वात् एष चतुर्थ: ४, ' सुहुमं व' त्ति सूक्ष्मं वा दोषजातमालोचयति न बादरम् यः सूक्ष्ममालोचयति स कथं बादरं नालोचयतीत्येवंरूपभावसम्पादनार्थमाचार्यस्यैष पञ्चम आलोचनादोष: ५, तथा ' छण्णं' ति प्रच्छन्नमालोचयति किमुक्तं भवति ? लज्जालुतामुपदर्थ्यापराधानल्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोष:, 'सद्दाउलं ' त्ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदमुक्तं भवति-महता शब्देन तथाऽऽलोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः
1123211
88888888888888888
व्यवहार
विचारा:
1123211

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298