Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार
रत्नाकरः । 888
वा, तदालोचयति । कथम् ? इत्याह-जह बालो जंपतो, कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोएज्जा, मायामयविप्पमुक्को उ ।। १३ ।। यथा बालो मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्यं च ऋजुकं अकुटिलं भणति तथा आलोचकोऽपि मायामदविप्रमुक्तः सन् तदालोचनीयं यथा ऋजुकभावेनालोचयेत् । आलोचनायाचेमे गुणाः- लहुयाह्लादीजणणं, अप्पपरनियत्ति अज्जवं सोही । दुक्करकरणं विणओ, निस्सल्लत्तं च सोहिगुणा ॥ १४ ॥ लघोर्भावो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुप्ता, तथा ह्लादनं ह्लादिरोणादिक इप्रत्ययः प्रहृत्तिस्तस्य जननं उत्पत्तिर्ह्रादिजननं प्रमोदोत्पाद इति यावत्, तथा || २२७ । ह्यतीचारधर्मोपतप्तस्य चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति, तथा ' अप्परनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृतिः कृता, तं च दृष्ट्वाऽप्यन्ये आलोचनाभिमुखा भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति तथा यदतीचारजातं प्रतिसेवितं तत्परस्मै प्रकटयतामात्मन आर्जवं सम्यग्विभावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधि:, तथा दुष्करकरणं-दुष्करकारिता तथा हि- यत्प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दुष्करं, प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्त्तुं शक्यत्वात् तथा ' विणउ ' त्ति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । ' निस्सल्लत्तं ' ति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता, एते शोधिगुणाः- आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् । अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमव्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह-आगमसुअववहारी, आगमओ छव्विहो उ ववहारो । केवलिमणोहिचोद्दसदसनवपुव्वी उ नायव्वो ।। १५ ।। ' आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचनार्हो द्विविधः, तद्यथा-आगमव्यहारी श्रुतव्यवहारी च तत्रागमतो व्यवहारी षड्विधः, तद्यथा केवली - केवलज्ञानी, 'मणोहि' त्ति पदैकदेशे पदसमुदायोपचारान्मन: पर्यायज्ञानी अवधिज्ञानी च, ' चोद्दसदसनवपुव्वी' त्ति पूर्वशब्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिण:प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते जानन्तीति । पछुट्टे पडिसारण, अप्पडिवज्जंतयं न खलु सारे । जइ पडिवज्जइ सारे, दुविहतियारंपि पच्चक्खी ।। १६ ।। प्रत्यक्षी
%%%%%%%%%%%%%%%%%%%84%
1122011

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298