Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 234
________________ विचार रत्नाकर: के न शुद्ध्यति तत्र रजोहरणेन दारुदंडेन वा रजन्यां प्रमृज्य सारयन्ति द्वारं स्थगयन्तीत्यर्थः । उपलक्षणत्वादुद्धाटयन्तीत्यपि द्रष्टव्यम् । इति el बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे विंशे पत्रे ॥ १॥ साध्वीनां तु वसतौ कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्तव्यः स लिख्यते द्वितीयपदमाह-अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । दव्वस्स व असईए ताओवि अपच्छिमा पिंडी ॥ (१॥) अध्वनो निर्गतादयः संयत्यस्त्रिकृत्वस्त्रीन् वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वार उपाश्रये अपावृतद्वारेऽपि वसन्ति । तत्र च यदि ||२२१॥ कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते, अतो द्रव्यस्य कपाटस्यासति कंटकादिकमप्यानीय पिधातव्यं यावदपश्चिमा सर्वान्तिमा यतना । ' तओवि पिंडी' त्ति ताः सर्वा अपि पिंडीभूय परस्परं करबधं कृत्वा दंडकव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथां व्याचष्टे-अन्नत्तो व कवाडं, कंटियदंडचिलिमिलिबहिकिटिया । पिंडीभवंति सभए, काऊण नोन्नकरबन्धं ॥ (२॥) कपाटयुक्तस्य द्वारस्याभावे अन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम्, अथ याच्यमानमपि तन्न लब्धं, ततो वंशकटो याचितव्यः, तस्यालाभे कंटिका:-कंटकशाखाः, तासामप्राप्तौ दंडकैस्तिस्थीनाश्चिलिमिलिका क्रियते, तावतां दंडकानामभावे वस्त्रचिलिमिलिका बध्यते, बहिरमूले किटिका:-स्थविराः क्रियन्ते । अथ कोऽपि तासामभिद्रवणं करोति, ततस्तादृशे सभये सोपसर्गे सति अन्योन्यकरबधं कृत्वा पिंडीभवन्ति । कथं पुनः ? इत्यत आह-अंतो हवंति तरुणी, सई दंडेहि ते य तालिति । अह तत्थ होंति वसभा, वारिति गिहीव तो होउं । (३॥) अन्तर्मध्ये तरुण्यो गृहीतदंडकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, तास्तरुण्योऽपि शब्दं-बृहद्धनिताबोलं कुर्वन्ति, येन भूयान् लोको मिलति । तांश्च स्तेनान् मैथुनार्थिन उपद्रवतो दंडकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति । ततस्ते गृहिण इव भूत्वा तान् वारयन्ति । इति श्री बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे २७ पत्रे ॥ २ ॥ ज्ञानदर्शनादिकं कञ्चिद्गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष इत्यभिप्रायो लिख्यते दंसणनाणचरितं, तवविणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ, पूअए तं तहिं भावं ॥१॥ दर्शनं च निःशङ्कितादिगुणोपेतं ||२२१।। lal सम्यक्त्वम्, ज्ञानं चाचारादिश्रुतम्, चारित्रं च मूलोत्तरगुणानुपालनात्मकम्, दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः, एवं तपश्चानशनादि, lal

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298