________________
विचार
रत्नाकर: के
न शुद्ध्यति तत्र रजोहरणेन दारुदंडेन वा रजन्यां प्रमृज्य सारयन्ति द्वारं स्थगयन्तीत्यर्थः । उपलक्षणत्वादुद्धाटयन्तीत्यपि द्रष्टव्यम् । इति el बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे विंशे पत्रे ॥ १॥
साध्वीनां तु वसतौ कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्तव्यः स लिख्यते
द्वितीयपदमाह-अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । दव्वस्स व असईए ताओवि अपच्छिमा पिंडी ॥ (१॥) अध्वनो
निर्गतादयः संयत्यस्त्रिकृत्वस्त्रीन् वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वार उपाश्रये अपावृतद्वारेऽपि वसन्ति । तत्र च यदि ||२२१॥
कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते, अतो द्रव्यस्य कपाटस्यासति कंटकादिकमप्यानीय पिधातव्यं यावदपश्चिमा सर्वान्तिमा यतना । ' तओवि पिंडी' त्ति ताः सर्वा अपि पिंडीभूय परस्परं करबधं कृत्वा दंडकव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथां व्याचष्टे-अन्नत्तो व कवाडं, कंटियदंडचिलिमिलिबहिकिटिया । पिंडीभवंति सभए, काऊण नोन्नकरबन्धं ॥ (२॥) कपाटयुक्तस्य द्वारस्याभावे अन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम्, अथ याच्यमानमपि तन्न लब्धं, ततो वंशकटो याचितव्यः, तस्यालाभे कंटिका:-कंटकशाखाः, तासामप्राप्तौ दंडकैस्तिस्थीनाश्चिलिमिलिका क्रियते, तावतां दंडकानामभावे वस्त्रचिलिमिलिका बध्यते, बहिरमूले किटिका:-स्थविराः क्रियन्ते । अथ कोऽपि तासामभिद्रवणं करोति, ततस्तादृशे सभये सोपसर्गे सति अन्योन्यकरबधं कृत्वा पिंडीभवन्ति । कथं पुनः ? इत्यत आह-अंतो हवंति तरुणी, सई दंडेहि ते य तालिति । अह तत्थ होंति वसभा, वारिति गिहीव तो होउं । (३॥) अन्तर्मध्ये तरुण्यो गृहीतदंडकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, तास्तरुण्योऽपि शब्दं-बृहद्धनिताबोलं कुर्वन्ति, येन भूयान् लोको मिलति । तांश्च स्तेनान् मैथुनार्थिन उपद्रवतो दंडकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति । ततस्ते गृहिण इव भूत्वा तान् वारयन्ति । इति श्री बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे २७ पत्रे ॥ २ ॥
ज्ञानदर्शनादिकं कञ्चिद्गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष इत्यभिप्रायो लिख्यते
दंसणनाणचरितं, तवविणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ, पूअए तं तहिं भावं ॥१॥ दर्शनं च निःशङ्कितादिगुणोपेतं ||२२१।। lal सम्यक्त्वम्, ज्ञानं चाचारादिश्रुतम्, चारित्रं च मूलोत्तरगुणानुपालनात्मकम्, दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः, एवं तपश्चानशनादि, lal