Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- 88| ॥१॥ छउमत्थमरण ११ केवलि १२, वेहाणस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिन्ना १५, इंगिणि १६ पाओवगमणं च १७ रत्नाकरः
॥ २ ॥ सत्तरसविहाणाई, मरणे गुरुणो भणंति गुणकलिया । तेसिं नामविभत्तिं, वोच्छामि अहाणुपुव्वीए ॥ ३ ॥ व्याख्याTool तत्रावीचिमरणम्-वीचिविच्छेदस्तदभावादवीचिर्मरणं नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवाद्विचटनम् ।
१, अवधिमरणम्-मर्यादामरणं यानि नरकादिभवनिबन्धनतया कर्मदलिकान्यनुभूय प्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा
तद्रव्यावधिमरणम्, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भावनीयम् २, अन्तिकमरणम्11१८९।।
यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय प्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति एवं क्षेत्रादिष्वपि वाच्यम् ३, बलात्मरणमाह संजमजोगविसन्ना, मरंति जे तं बलायमरणं तु । भग्नव्रतपरिणतीनां वतिनामेवैतत् ४, वशार्त्तमरणम्-इंदियविसयवसगया, मरंति जे तं वसट्टे तु ॥ १॥ दीपशिखावलोकनाकुलितपतङ्गवत् ५, अन्तःशल्यमाह-लज्जाइ गारवेण य, बहुस्सुयमएण वावि दुच्चरियं । जे न कहंति गुरूणं, न हु ते आराहगा भणिया ।। २ ।। गारवपंकनिवुड्डा, अइयारं जे परस्स न कहति । दसणनामचरित्ते, ससल्लमरणं भवे तेसिं ॥ ३ ॥ पुनर्गौरवाभिधानेनास्यैवातिदुष्टताख्यापनार्थ परस्येत्याचार्यादेः । एतस्यैव फलमाह-एअं ससल्लमरणं, मरिऊण महब्भए दुरंतंमि । सुइर भमंति जीवा, दीहे संसारकंतारे ॥४॥६, तद्भवमरणमाह-मोत्तुं अकम्भभूमिअ, नरतिरिए सुरगणे अनेरइए। सेसाणं जीवाणं, तब्भवमरणं तु केसंचि ॥ ५ ॥ तु शब्दस्तेषामपि सङ्घयेयवर्षायुषामेवेति विशेषव्यापकः ७ । बाल ८ पंडित ९ मिश्र १० मरणान्याह-अविरयमरणं बालं, मरणं विरयाण पंडिअं होइ । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ ६॥ ८, ९, १०, एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे आह-मणपज्जवोहिनाणी, सुअमइनाणी मरंति जे समणा । छउमत्थमरणमेयं ११, केवलिमरणं तु केवलिणो १२ ॥ ७ ॥ वैहायसगृधपृष्टमरणेऽभिधातुमाह-गिद्धाइ भक्खणं गिद्धपिट्ठ १३ उब्बंधणाई वेहासं १४ । एए दुन्नि वि मरणा, कारणजाए अणुन्नाया ॥ ८ ॥ न तु निःकारणे यतो भणियं-"भावियजिणवयणाणं, ममत्तहिरयाण णत्थि हु विसेसो । अप्पाणंमि परंमि य, तो वज्जे पीडमुभओ वि ॥१॥" एत एव भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरुक्तः । उक्तं च-“ चत्तारि विचित्ताई, विगईनिज्जूहियाइ चत्तारि । संवच्छरे य तिन्नि य, एगंतरियं च आयामं ॥१॥"
१८९||

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298