Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार-आसि तहिं चेव खंडाखंडीए उद्देहियाएहिं हेऊहिं बहवे पत्तगा परिसडिया तहावि अच्चंतसुहुमत्थाइसयंति इमं महानिसीहसुयक्खंधं रत्नाकरः। कसिणपवयणस्स परमसारभूयं परं तत्तं महत्यंति कलिऊण पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियंति काउं तहा य आयहियट्ठाए आयरियहरियभद्देणं जं तत्थायरिसे दिट्टं तं सव्वसम्पत्तीएं साहिऊण लिहियंति, अन्नेहिंवि सिद्धसेणदिवायरवुड्डवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तणेमिचंदजिणदासगणिखमगसव्वरिसिपमुहेहिं जुगप्पहाणसुअहरेहिं बहुमन्नियमिणंति । इति श्रीमहानिशीथतृती
॥२१२||
ာာာာာာ
याध्ययने २१ पत्रे ॥ ५॥
यो निरुपधानः श्रुतमधीते स यादृशो भवति तल्लिख्यते
अविणओवहाणेणं चेव पंचमंगलाई सुअनाणं अहिज्जेज्जा अज्झावेज्जा अज्झावयमाणस्स वा अणुमन्नियमाणेज्जा से णं पियधम्मे ण भवेज्जा दढधम्मे ण भवेज्जा, भत्तिजुत्ते हीलिज्जा सुत्तं हीलिज्जा अत्यं हीलिज्जा सुत्तत्युभए हीलिज्जा जाव णं गुरुं हीलिज्जा गुरुं आसाएज्जा अतीताणागए वट्टमाणे तित्थयरे आसाएज्जा आयरियउवज्झायसाहुणो जणं आसाएज्जा सुयणाणारिहंतसिद्धसाहू तस्स सुदीहकालं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु असंवुडवियडासु चुलसीलक्खपरिसंखासु सिउसिणमिस्सजोणीसु परियss इति । इति महानिशीथतृतीयाध्ययने २२ पत्रे ॥ ६ ॥
केचिच्च सामायिकपौषधादि कृत्वाऽनन्तरमीर्यापथिकीं प्रतिक्रामन्ति परं तत्कल्पितं ज्ञेयमत्र त्वेवमुक्तमस्ति तद्यथा
अणाउलचित्ते असुहकम्मक्खवणट्ठा किंचि आयहियं चिड़वंदणाई अणुट्टेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा, जया णं से तयस्थे उवउत्ते भवेज्जा तया णं तस्स परमेगग्गचित्तसमाही हवेज्जा तया चेव सव्वजगज्जीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, तो गोयमाणं अडिक्कंता इरियावहियाए न कप्पई चेव काउं किंचि चिइवंदणसज्झायाइयं फलासायमभिकंखगाणं एएणं अद्वेणं गोयमा ! एवं वुच्च । इति श्रीमहानिशीथतृतीयाध्ययने २२ पत्रे ॥ ७ ॥
အာာာာ
महा निशीथविचारा:
अथ प्रज्ञांशपदमूलभूतवर्द्धमानविद्यासत्तासूचकगन्धचूर्णसत्तासूचकजिनप्रतिमासत्तासूचकमालारोपणविधिसत्तासूचकाक्षराणि लिख्यन्ते- 1129211 चउत्यभत्तेण साहिज्जइ एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, उवट्ठावणाए वा गणिस्स अणुन्नाए वा सत्तवारा

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298