Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 231
________________ बृहत्कल्पविचाराः विचार-10 ९। दसमाए उद्दिट्ठभत्तंपि न भुंजति स गिहे चेव अच्छति तहिं अच्छंतो खुरमुंडतो छिंगलिं वा धारेमाणो छिगली चंडो जहा परिव्वायगाणं, • आभट्ठो एक्कसि समाभट्ठो पुणो पुणो परियाभट्ठो वा, तेण किंचिद्दवजातं णिक्खतगं तं च से पुत्तादी ण जाणति सामातितो वा से ताहे पुच्छति कहिं कयंतं दवियं जति ण कहेति अंतराइयदोसा अचियत्तं च तेसिं संकादि वा तेसिं णूणं एअंगिण्हितुकामो खइयं चणेण तम्हा जति जाणति तो कहेति अह ण याणति तो भणति अहंपि ण याणामि एयातो दोभासातो दसमा पडिमा १० । एक्कारसमीए गिहातो णिक्खमति से णं खुरमुंडए वा लुत्तसिरजो लोओ कतो। सिरे जायते शिरजा केशा इत्यर्थः । गहियारभंडगं साहुलिंग रयोहरणपात्रादिविभासा ||२१८॥ णेवत्थं साहुरूवसरिसं तेसिं जे इमे समणधम्मे तारिसं धम्म अणुपालेमाणे विहरंति इरियासमिए उवउत्ता पुरतो युगमानं आदाय गृहीत्वा रीयंति-विहरंति दगुण चक्खुसा तसा-बेइंदियादिपाणा किं तेसि मज्झेणं जंति नेत्युच्यते-तट्ठ उक्खिवित्ता साहट्ट साहरित्ता व्यतिरिच्यन्ते रित्यं करेंति संतित्ति जति अण्णो मग्गो विज्जति संजयाए जयणाए उवउत्ता इरियासमितीए परक्कमेज्जा अविज्जमाणे वा तेणेव जयणाए गच्छति । अहवा सति परक्कमे संते उट्ठाणकम्मबलविरियपरक्कमे परिहारेणं गच्छति जयणाए उवउत्तो इरियासमितीए अण्णो वा सपरक्कमो पंथो णस्थि तेणा वा सावताणि वा सीहादीणि वा सव्वं तेण चत्तं केवलंति तदेवेगेणं संणातगा-मातादि पेज्जंबधणं-राग इत्यर्थः । ताहे णायविहिं इति तस्स णं तत्थागमणेणं पुव्वाउत्ते विभासा सो भिक्खं हिंडतो ण धम्मलाभेति तस्स णं गाहावति एवं वदति Hel समणोवासगस्स पडिमा-कंठा एतारूवेणं-एतप्पगारेणं रूवसद्दो लक्खणत्यो केवित्ति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं ? lage किं व्रती वा ? ब्रवीति-समणोहं किं वतित्ति ज भणह पडिमापडिवण्णोहमिति उपप्रदर्शने । ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे दशाश्रुतविचारनामा तृतीयस्तरङ्गः ॥ ३ ॥ यद्वदनपद्मकोशादुदितः सिद्धान्तमारुतः सुरभिः । कविचञ्चरीकचक्र, प्रीणयति स तीर्थकृज्जयति ॥ १॥ अथ श्रीबृहत्कल्पविचारा यथातत्र च केचन 'सुसाणि सुन्नागारे वा' इत्यादीन्यन्यानि वा कपाटनिषेधाक्षराणि दर्शयन्तः सकपाटवेश्मस्थायिन इमे मुनय एव ||२१८॥

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298