________________
बृहत्कल्पविचाराः
विचार-10 ९। दसमाए उद्दिट्ठभत्तंपि न भुंजति स गिहे चेव अच्छति तहिं अच्छंतो खुरमुंडतो छिंगलिं वा धारेमाणो छिगली चंडो जहा परिव्वायगाणं,
• आभट्ठो एक्कसि समाभट्ठो पुणो पुणो परियाभट्ठो वा, तेण किंचिद्दवजातं णिक्खतगं तं च से पुत्तादी ण जाणति सामातितो वा से ताहे
पुच्छति कहिं कयंतं दवियं जति ण कहेति अंतराइयदोसा अचियत्तं च तेसिं संकादि वा तेसिं णूणं एअंगिण्हितुकामो खइयं चणेण तम्हा जति जाणति तो कहेति अह ण याणति तो भणति अहंपि ण याणामि एयातो दोभासातो दसमा पडिमा १० । एक्कारसमीए गिहातो
णिक्खमति से णं खुरमुंडए वा लुत्तसिरजो लोओ कतो। सिरे जायते शिरजा केशा इत्यर्थः । गहियारभंडगं साहुलिंग रयोहरणपात्रादिविभासा ||२१८॥ णेवत्थं साहुरूवसरिसं तेसिं जे इमे समणधम्मे तारिसं धम्म अणुपालेमाणे विहरंति इरियासमिए उवउत्ता पुरतो युगमानं आदाय गृहीत्वा
रीयंति-विहरंति दगुण चक्खुसा तसा-बेइंदियादिपाणा किं तेसि मज्झेणं जंति नेत्युच्यते-तट्ठ उक्खिवित्ता साहट्ट साहरित्ता व्यतिरिच्यन्ते रित्यं करेंति संतित्ति जति अण्णो मग्गो विज्जति संजयाए जयणाए उवउत्ता इरियासमितीए परक्कमेज्जा अविज्जमाणे वा तेणेव जयणाए गच्छति । अहवा सति परक्कमे संते उट्ठाणकम्मबलविरियपरक्कमे परिहारेणं गच्छति जयणाए उवउत्तो इरियासमितीए अण्णो वा सपरक्कमो पंथो णस्थि तेणा वा सावताणि वा सीहादीणि वा सव्वं तेण चत्तं केवलंति तदेवेगेणं संणातगा-मातादि पेज्जंबधणं-राग
इत्यर्थः । ताहे णायविहिं इति तस्स णं तत्थागमणेणं पुव्वाउत्ते विभासा सो भिक्खं हिंडतो ण धम्मलाभेति तस्स णं गाहावति एवं वदति Hel समणोवासगस्स पडिमा-कंठा एतारूवेणं-एतप्पगारेणं रूवसद्दो लक्खणत्यो केवित्ति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं ? lage किं व्रती वा ? ब्रवीति-समणोहं किं वतित्ति ज भणह पडिमापडिवण्णोहमिति उपप्रदर्शने । ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्याय
श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे दशाश्रुतविचारनामा तृतीयस्तरङ्गः ॥ ३ ॥ यद्वदनपद्मकोशादुदितः सिद्धान्तमारुतः सुरभिः । कविचञ्चरीकचक्र, प्रीणयति स तीर्थकृज्जयति ॥ १॥ अथ श्रीबृहत्कल्पविचारा यथातत्र च केचन 'सुसाणि सुन्नागारे वा' इत्यादीन्यन्यानि वा कपाटनिषेधाक्षराणि दर्शयन्तः सकपाटवेश्मस्थायिन इमे मुनय एव
||२१८॥