Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 221
________________ रत्नाकर:08 निशीव विचार- | अथंडिले पुढविहरियादिसु ठवेज्ज । अहवा तस्स भारेण आयविराहणा हवेज्जा तत्थ परितावणादी जं व ओसहभेसज्जाणि वा करेंतो वा Hel छेदग्रन्थविराधेति तण्णिफण्णं च से पच्छित्तं तं उवकरणं सो वा हरेज्जा अणुवउत्ते वा अन्नो हरेज्ज किं च जो तं पडुच्च असणादी देज्जा तस्स विचाराः . चउलहुं । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे) २० प्रतौ १२ पत्रे । भाष्ये १३४ प्रतौ ८५ पत्रे । चूर्णी ४२० प्रतौ २४५ पत्रे ॥८॥ विचाराः केचिद्वदन्ति दन्तास्थिरुधिरमांसादिमये शरीरे सत्येव किमिदं यदस्वाध्याये सति सिद्धान्तादि न गणनीयमित्यादि, परं तदुन्मत्तप्रलपितमित्यपकर्णनीयं, यतोऽस्वाध्याये सति सिद्धान्तपाठस्य सुतरां निषिद्धत्वात् । तथा हि||२०८॥ जे अप्पणो असज्झायंसि सज्झायं करेति, करेंतं वा सातिज्जइ त्ति । एतद्भाष्यं यथा-अव्वाउलाण णिच्चोडुयाण मा होज्ज णिच्चऽसज्झाओ । अरिसाभगंदलादिसु, इति वायणसुत्तसंबधे ॥१॥ आयसमुत्थमसज्झाइयं तु, एगविध होइ दुविधं वा । एगविधं समणाणं, दुविधं पुण होइ समणीणं ॥ २ ॥ धोतमि य णिप्पोग्गल-बंधा तिण्णेव होंति उक्कोसा । परिगलमाणे जयणा, दुविधंमि य होइ कायव्वा ॥ ३ ॥ समणो उ वणे व, भगंदले व बंधेक्क काउ वाएति । तहवि गलंते च्छारं, दाउं दो तिण्णि वा बंधा ॥ ४॥ एमेव य समणीणं, वर्णमि इयरंमि सत्तबंधाओ। तहवि अद्धावायमाणे, धोत्तूण अहव अण्णस्थ ॥ ५ ॥ एते सामण्णतरे, असज्झाए अप्पणो व सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमादीणि ॥ ६ ॥ सुयणाणंमि अभत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहणवेगुण्णधम्मयाए य मा कुणसु ॥ ७ ॥ जदि दंतअट्ठिमंससोणियादी असज्झाया णणु । देहो एयमतो चेव, कहं तेण सज्झायं करेइ ॥८॥ कामं देहावयवा, दंतादी अबजुया तह विवज्जा । अणवजुत्ता उण वज्जा, इति लोए उत्तरे चेव ॥९॥अब्भंतरमालिन्ने, कुणंति देवाण अच्चणं लोए । बाहिरमालिन्ने पुण ण कुणइ अवणिइयतत्तेणं ॥ १० ॥ त्ति । एतच्चूर्णियथा-'जे भिक्खू अप्पणो असज्झाइए' इत्यादि, अप्पणो सरीरसमुत्थेवि असज्झाइए सज्झाओ अप्पणा न कायव्वो । परस्स पुण वायणा दायव्वा महंतेसु गच्छेसु अव्वाउलतणओ समणीण य णिच्चोडुयसंभवे माऽसज्झाओ पुण भविस्सति तेण वायणसुत्ते विही भण्णति । आयसमुत्थमसज्झाइयस्स इमे भेदा 'आयस' गाहा, एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं 'धोयंमि' गाहा, पढमं ||२०८॥ leel चिय व्रणो हत्यसयस्स बाहिरतो धोविउं णिप्पोग्गलो कतो ततो परिगलेते तिण्णि बंधा उक्कोसेणं करेंतो वाएति दुविहं च व्रणसंभवं उडुयं Mel

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298