________________
रत्नाकर:08
निशीव
विचार- | अथंडिले पुढविहरियादिसु ठवेज्ज । अहवा तस्स भारेण आयविराहणा हवेज्जा तत्थ परितावणादी जं व ओसहभेसज्जाणि वा करेंतो वा Hel छेदग्रन्थविराधेति तण्णिफण्णं च से पच्छित्तं तं उवकरणं सो वा हरेज्जा अणुवउत्ते वा अन्नो हरेज्ज किं च जो तं पडुच्च असणादी देज्जा तस्स
विचाराः . चउलहुं । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे) २० प्रतौ १२ पत्रे । भाष्ये १३४ प्रतौ ८५ पत्रे । चूर्णी ४२० प्रतौ २४५ पत्रे ॥८॥
विचाराः केचिद्वदन्ति दन्तास्थिरुधिरमांसादिमये शरीरे सत्येव किमिदं यदस्वाध्याये सति सिद्धान्तादि न गणनीयमित्यादि, परं
तदुन्मत्तप्रलपितमित्यपकर्णनीयं, यतोऽस्वाध्याये सति सिद्धान्तपाठस्य सुतरां निषिद्धत्वात् । तथा हि||२०८॥
जे अप्पणो असज्झायंसि सज्झायं करेति, करेंतं वा सातिज्जइ त्ति । एतद्भाष्यं यथा-अव्वाउलाण णिच्चोडुयाण मा होज्ज णिच्चऽसज्झाओ । अरिसाभगंदलादिसु, इति वायणसुत्तसंबधे ॥१॥ आयसमुत्थमसज्झाइयं तु, एगविध होइ दुविधं वा । एगविधं समणाणं, दुविधं पुण होइ समणीणं ॥ २ ॥ धोतमि य णिप्पोग्गल-बंधा तिण्णेव होंति उक्कोसा । परिगलमाणे जयणा, दुविधंमि य होइ कायव्वा ॥ ३ ॥ समणो उ वणे व, भगंदले व बंधेक्क काउ वाएति । तहवि गलंते च्छारं, दाउं दो तिण्णि वा बंधा ॥ ४॥ एमेव य समणीणं, वर्णमि इयरंमि सत्तबंधाओ। तहवि अद्धावायमाणे, धोत्तूण अहव अण्णस्थ ॥ ५ ॥ एते सामण्णतरे, असज्झाए अप्पणो व सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमादीणि ॥ ६ ॥ सुयणाणंमि अभत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहणवेगुण्णधम्मयाए य मा कुणसु ॥ ७ ॥ जदि दंतअट्ठिमंससोणियादी असज्झाया णणु । देहो एयमतो चेव, कहं तेण सज्झायं करेइ ॥८॥ कामं देहावयवा, दंतादी अबजुया तह विवज्जा । अणवजुत्ता उण वज्जा, इति लोए उत्तरे चेव ॥९॥अब्भंतरमालिन्ने, कुणंति देवाण अच्चणं लोए । बाहिरमालिन्ने पुण ण कुणइ अवणिइयतत्तेणं ॥ १० ॥ त्ति । एतच्चूर्णियथा-'जे भिक्खू अप्पणो असज्झाइए' इत्यादि, अप्पणो सरीरसमुत्थेवि असज्झाइए सज्झाओ अप्पणा न कायव्वो । परस्स पुण वायणा दायव्वा महंतेसु गच्छेसु अव्वाउलतणओ समणीण य णिच्चोडुयसंभवे माऽसज्झाओ पुण भविस्सति तेण वायणसुत्ते विही भण्णति । आयसमुत्थमसज्झाइयस्स इमे भेदा
'आयस' गाहा, एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं 'धोयंमि' गाहा, पढमं ||२०८॥ leel चिय व्रणो हत्यसयस्स बाहिरतो धोविउं णिप्पोग्गलो कतो ततो परिगलेते तिण्णि बंधा उक्कोसेणं करेंतो वाएति दुविहं च व्रणसंभवं उडुयं Mel