________________
| आयारकहा दोसा, अववादस्साववादो य॥१॥ बंभस्स होइऽगुत्ती, पाणाणंपि य वहो भवे अवही। चरगादी पडिघातो, गिहीणपडियत्तसंकादी | | ॥ २ ॥ खरते खरियासुं वा, णडे वट्टखुरे य संकेज्जा । खण्णे अगणिकाए, दारवती संकणा हरिते ॥ ३ ॥ उछुद्धसरीरे वा,
दुब्बलतवसोसिते व जे होज्जा । थेरे जुण्णमहल्ले, वीसंभणवेसहयसंको ॥ ४ ॥ एतच्चूर्णियथा-'जे भिक्खू गिहिणिसेज्जं' इत्यादि, गिहिणिसेज्जा-पलियंकादी तत्थ णिसीदंतस्स चउलहुं आणादिया य दोसा । ' गोयर' गाहा, भिक्खायरियाए गतो अगतो वा
धम्मत्यकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसेज्जं वाहेंतस्स इह वत्तव्वा, अस्थाने अपवादापवादश्च कृतो भवति । किं 112001
चान्यत् ' बंभस्स' गाहा' खरए' गाहा, गिहिणिसेज्जं वाहेंतस्स बंभचेरअगुत्ती भवति अवधिपाणीणं वधो । उदाहरणम् धम्मत्थकामाए चरगादी भिक्खागयाणं साधुसमीवसन्निविट्ठा कहमुट्ठमित्ति पडिसेहं करेति किमेस संजत्तो णिविट्ठो चिट्ठतित्ति अचियत्तं मेहुणासंका भवति खरगादीसु य णडेसु स संजतो संकिज्जति खेत्ते वा खए अगणिणा वा दड्डे दारेण वा हरिते वतीवोछेत्तुं हरिते साधू संकिज्जति । जम्हा
ऐते दोसा तम्हा णो गिहिणिसेज्जं वाहेइ इमेसिं पुण अणुण्णा ।' उच्छुद्ध' गाहा, वाउसग्गं अवकरेंतो मलपंकियसरीरो उच्छुद्धसरीरो ae भन्नति रोगपीडितो दुब्बलसरीरो तबसोसियसरीरो वा जो थेरत्ति सद्विवरिसे विसेसेणं जुन्नसरीरे ' महल्ले' त्ति सव्वेसि वुडतरो संविग्गो
वेसधारी विसंभणवेसो चेव हतसंको । अहवा तत्थ णिसन्नो ण संकिज्जति जे केणइ दोसेण सो हतसंको । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे) २० प्रत्रौ ११ पत्रे ॥ भाष्ये १३४ प्रतौ ८२ पत्रे चूर्णी ४२० प्रतौ २३८ पत्रे ॥७॥
अथ साधूनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पन्ते, इति लिख्यते
जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ वहावेंतं वा सातिज्जति त्ति । एतद्भाष्यं यथा-जे भिक्खू उवगरणं, वहावइ गिहीहि अहव अण्णतित्थीहिं । आहारं वा देज्जा, पडुच्च तं आणमादीणि (॥१॥) पाडिज्ज व भिंदेज्ज, मलगंधाऽवण्णच्छप्पतिअनासो । अत्थंडिले ठवेज्ज, हरेज्जा वा सो व अण्णो वा ॥ २ ॥ चूर्णियथा-'जे भिक्खू अन्नउत्थिएण वा' इत्यादि, 'जे भिक्खू' गाहा, ममेस उवकरणं वहइत्ति पडुच्च आहारं देज्जा तस्स चउलहुं आणादिया य दोसा इमे-'पाडिज्ज' गाहा, स गिहत्यो अन्नतिथिओ वा उवकरणं 11201911 पाडिज्जा भायणं वा भिंदेज्जा मलिणे दुग्गंधे वा उवकरणे अवन्नं वदेज्ज छप्पतिआओ वा छड्डेज्ज वा मरिज्ज वा, अथवा-सो अयगोलो