________________
रत्नाकरः। 888
विचार-गहेयव्वं जाव पोत्यगोत्ति अलोमगहणकारणाणं वक्खाणं इमं । ' अवताण' गाहा, गतार्था । (॥ २२ ॥ ) भिन्नकुट्ठारिसासु अलोमचम्मगहणं च इमेण कारणेण ण घेण्पति ।' सोणित' गाहा, कच्छू-पामा किडिभं-कुट्टभेदो सरीरेगदेसे भवति छप्पदातो वा जस्स अतीव संमुच्छंति सनिल्लोमपरिहाणं गेहति एमादिकारणेहिं निल्लोमं घेप्पति ( ||२३|| ) तणदुसझुसिरग्गहणे इमा जयणा' भत्तपरि' गाहा, भत्तपच्चक्खास्स गिलाणस्स वा अववादे जयणाए घेप्पति तदा अझुसिरा कुसादी घेत्तव्वा अथ ते खरा असहा वा तेसिं तहि झुसिरावि घेण्यंति । अहवा भत्तपच्चक्खाणस्स गिलाणस्स अववातेणं अप्पडिलेहियदूसग्गहणं पत्तं तं तूलिमादी घेत्तव्वं तस्स असती अझुसिरझुसिरा तणा घेतव्वा ( ||२४|| ) ' दुप्पडिलेह ' गाहा, अद्धणादिसु विवत्ता जहुत्तोवहिअलभंता दुप्पडिलेहियपणगं गेण्हंति । मेहाओ गहणधारणादिपरिहाणि जाणिऊण कालियसुयट्ठा कालियसुयणिज्जुत्तिनिमित्तं वा पोत्थगपणगं घेप्पति । कोसोत्ति समुदायो । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे ) २० प्रत्तौ ११ पत्रे । भाष्ये १३४ प्रतौ ८१ पत्रे । चूर्णो ४२० प्रतौ २३७ पत्रे ॥ ५ ॥
२०६
तथा साधूनां प्रातिहारिकव्यापारणमनुचितं, बहुदोषत्वात् । तथा हि
" जे गिहिवत्थं परिहेति, परिहतं वा सातिज्जति त्ति । एतद्भाष्यं यता- गिहिमत्ते जो उ गमो, णियमा सो चेव होइ गिहिवत्थे । 88 नायव्वो उ मइमया पुव्वे अवरम्मि य एयम्मि ॥ १ ॥ कोट्टियछिण्णे उद्दाढमतिले अंकिते व अचियत्तं । दुग्गंधजूयतावण, उप्फोसणघोवधूवणया ॥ २ ॥ " एतच्चूर्णिर्यथा-जे भिक्खू गिहिवत्थं इत्यादि, गिहिवत्थं पाडिहारियं भुंजंतस्स चउलहुं आणादिया य दोसा । ' गिम्मित्ते' गाहा, कंठा, इमे विसेसदोसा । ' कोट्टित' गाहा, मूसगेण कुट्टितं पमाणातिरित्तं छिन्ने दोसा अछिन्ने सकज्जहाणी घयतेलादिणा वा 900 अंकियं एमाइएहिं कारणेहिं अचियत्तं भवइ साहूणं अण्हाणपरिमलेण वा दुग्गंधं जुगुंछति । ' जूय' इति छप्पया भवंति छड्डेति वा ताओ अगणिउण्हेण वा तावेति संजतेहिं परिभुत्तं उप्फोसति धोवति वा दुग्गंधं वा धूवेति । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे ) २० प्रतौ ११ पत्रे । भाष्ये १३४ प्रतौ ८२ पत्रे । चूर्णौ ४२० प्रतौ २३८ पत्रे ॥ ६ ॥
तथा साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते, निषिद्धत्वात् । तथा हि
जे भिक्खू गिहिणिसेज्जं वाहेति वाहेंतं वा सातिज्जति त्ति । एतद्भाष्यं यथा- गोयरमगोअरे वा, जे भिक्खू णिसेवती गिहिणिसेज्जं ।
छेदग्रन्थविचारा:
निशीय--- विचारा:
1120811