________________
विचार- 18 तहा यदि तेसिं जीवाणं रुहिरं होज्जा तो पोत्थगबंधणकाले तेसिं जीवाणं सुट्ठपीलिज्जंताणं अक्खरे फुसिउं रुहिरं गलेज्जा (॥१२॥) |
लहुग' त्ति । अस्य व्याख्या-' जत्तिय' गाहा, बघणमुयणे य संघट्टणादि आवज्जति तं च पच्छित्तं सेसं कंठं (॥१३॥) इयाणिं तणपणगादिसु दोसा । 'तणपणग' गाहा-तणेसु झुसिरत्ति काउं चउलहू (॥१४॥) दुविहा विराहणा य इमा। 'अहिविच्छुग' गाहा, पुव्वद्धेण आयविराहणा कुंथुमादीसु विराहिज्जतेसु संजमविराहणा जत्तिया वारा उव्वत्तति परावत्तति वा आउंचति पसारति वा तत्तिया
चउलहू । अह गहियं झुसिरत्ति परिच्चयति तो अहिगरणं न य झुसिरतणेसु पडिलेहणा सुज्झति सेसा पणगा अप्पडिलेहियचम्मपणगं च ||२०५। एतेसु गहणे चउलहू धूवा य संजमविराहणा आयविराहणा जहासंभवा जम्हा एते दोसा तम्हा पोत्थगादिझुसिरा ण कप्पंति घेत्तुं ।
(॥१५॥) चोदग आह-'दिवस' गाहा, चोदगो भणति-अम्हमुवगतं सलोमे चम्मे दिट्ठा दोसा तं मा कप्पतु अच्छतु आवण्णं, निल्लोमं कप्पतु । आयरितो भणति-निलोमं गेण्हंतस्स चउगुरुगा चिटुंतस्स णिसियंतस्स तुयटुंतस्स तिसुवि चउगुरुगा कालतवविसेसिता तत्य पडिलेहा ण सुज्झति निलोमे कुंथुमादिया य तसा संमुच्छंति । तं च सुकुमारं इत्थीफासतुल्लं तत्थ भुत्तभोगीणं सतिकरणं भवति, अभुत्तभोगीणं च इत्थीफासे कोउयं जणेति । (॥१६॥) इदमेवात्थमाह-' भुत्तस्स' गाहा, जदि ताव अचेयणे अयं एरिसो सुहफासो 'इयर' ति सचेयणे इत्थीसरीरे सागारिये वा किमित्यतिशयो भवेत्, द्रष्टव्यः । यस्मादेते दोषा तम्हा निल्लोमंपि न घेतव्वं । (॥१७॥). जइ अववादतो चम्म गेण्हति तदा पुव्वं सलोमं तत्थिमं । ' बितियपद' गाहा, 'गिलाणे वुड्डे' त्ति । अस्य व्याख्या-' संथार?' गाहा, ग्रिलाणस्स अच्छुरणट्ठा घेप्पति तं च अमिलादि अजिणं वुड्डअसहबालाणवि कारणे अच्छुरणट्ठा एमेव घेप्पति । (॥१९॥) ' तद्दिवसभुत्तजयणाए' त्ति । अस्य व्याख्या 'कुंभारलोह' गाहा, कुंभारादिया तत्थ दिवसतो य चेट्ठाकम्मं करेंति । तम्मि तद्दिवसं परिभुंजमाणे तसादिया पाणा ण हवंति तद्दिवसंते उद्वितेसु तेसु तं पडिहारियं गिण्हंति रातो अछुरित्ता पातो-पभाए पच्चप्पिणंति एस गहणपरिभोगजयणा (॥२०॥) इयाणी अलोमस्साववादो 'निल्लोम' पच्छद्धं निल्लोमं सलोमाभावे गिलाणादि अच्छुरणट्ठा घेप्पति । 'अवताण' गाहा, तेण वा
मक्खणट्ठा कुलागादिवासेसु वा घटेसु वा अच्छुरणट्ठा भिन्नकुट्ठिपरिहाणच्छुरणट्ठा वा अरिसासु वा सवंतीसु उवेसणट्ठा गिण्हति । अस्यैव Fol व्याख्या-' जह कारणे' गाहा, 'इयर' ति अलोमं आगाढे-कारणे तं अलोमं काउं अप्पणो झुसिरपरिभोगट्ठाणेसु पच्छाणुपुव्वीते ताव
120५।।