________________
विचार- 88 च दुविहेवि एवं पट्टगजयणा कायव्वा । ' समणो' गाहा, व्रणं धोवेइ णिप्पोग्गले हत्थसयबाहिरतो पट्टगं दाउं वाएइ, परिगलमाणे रत्नाकरः। 88 भिण्णे तम्मि पट्टगे तस्सेव उवरिं छारिं दाऊण पुणोवि पट्टगं देति वाएति य एवं ततियंपि पट्टगं बंधेज्ज वायणं वट्टेज्ज, ततो परं परिगलमाणे हत्थसयबाहिरं गंतुं व्रणं पट्टगं च धोवेति, तओ पुणो एतेणेव कमेण वाएति, अहवा अन्नत्थ गंतु पढंति । ' एमेव य' गाहा, ' इयंर ' ति उडुयं एवं चेव णवरं सत्तबंधा उक्कोसेण कायव्वा तहवि अहंते हत्थसयबाहिरतो धोविडं पुणो वाएंति | अहवा अण्णत्य पढंति । ' एते सा ' गाहा, आणादिया य दोसा भवंति इमे य 'सुयणाण' गाहा, सुअणाणे अणुवचारतो अभत्ती भवति अहवा ||२९| सुयणाणभत्तिरागेण असज्झातिते सज्झातियं मा कुणसु उवदोसा एस जं लोगधम्मविरुद्धं च तण्ण कायव्वं, अविहीए पमत्तो लब्धति तो देवया छलेज्ज जहा विज्जासाहणवेगुण्णयाए विज्जा न सिज्झति तहा इहंपि कम्मक्खओ न भवति, वैगुण्यं वैधर्म्यता विपरीतभावेत्यर्थः । धम्मयाए य सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवज्जणं (ण) करेंतो य सुयणाणं विराहेइ तम्हा मा कुणसु ' चोदग' गाहा, 8 जदि दंतअट्ठिमंससोणियादी असज्झाया णणु देहो एयमतो चोव, कहं तेण सज्झायं करेह ? आचार्य आह-' कामं देह' गाहा, कामं चोदगाभिप्पायअणुमयत्ये सम्मं तम्मयो देहोवि जे सरीरातो ' अवयुत ' त्ति पृथग्भावे वज्जणिज्जा जे पुण अणवजुया ते तत्थ 8 अवज्जणिज्जा इति उपप्रदर्शने एवं लोगे दृष्टं, लोगोत्तरेऽप्येवमित्यर्थः । किं चान्यत्- ' अब्यंतर' गाहा, अभ्यंन्तरा मूत्रपुरीषादी तेहिं चेव go उ बाहिरे उवलित्तो कुणइ तो अवण्णं करेइ । इति श्रीनिशीथसूत्रे ( एकोनविंशत्युद्देशे) २० प्रतौ १६ पत्रे । भाष्ये १३४ प्रतौ १२४ पत्रे । चूर्णौ ४२० प्रतौ ३५० पत्रे । इति स्वाध्यायविचारः । अथ यदि परास्वाध्यायविचारोऽपेक्षितस्तदा इतोऽनन्तरमेव पाश्चात्यसूत्राणां 000 भाष्यचूर्णी विलोकनीये ॥
९ ॥
॥ इति निशीथसूत्रभाष्यचूर्णिविचाराः समाप्ताः || ।। इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते विचाररत्नाकरेऽपरतटे श्रीनिशीथविचारनामा प्रथमस्तरङ्गः ॥ १ ॥ यद्वदनामृतकुंडादुदिता मुदितं करोति जननिवहं । अमृतच्छटेव वाणी, स जयति जिनपुङ्गवो वीरः ॥ १ ॥
8888888ܘ
1120911