Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- 1888 राया, तेण चोरनिग्गहणत्थं आरक्खिओ ठविओ, सो एगं दिवसं हिंडइ बीए तईए हिंडतो चोरं न किंचि पासति ताहे ठितो निव्विण्णो, रत्नाकरः॥ ॐ चोरेहिं आगमियं जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेणं सव्वं नगरं मुट्ठ ताहे नागरगा उवट्ठिया मुट्ठिया, तो राया भइ वाहरह आरक्खियं, वाहित्ता पुच्छितो कि तुमए अज्ज न हिंडियं नगरे ? सो भणति न हिंडियं, ताहे रुट्ठो राया भाइ जड़ नाम एत्तिए दिवसे चोरेहिं न मुट्ठ सो ताण चेव न गुणो, तए पुण पमायं करिंतेण मुसावियं, ततो सो निग्गहिओ राइणा अण्णो पट्टविओ, सो पुण जड़ वि दिक्खति चोरे तहवि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अण्णरत्याए गयं नाऊणं चोरेण खत्तियं खणियं, सो य नागरओ रायडले उवडिओ, राइणा पुच्छितो आरक्खिओ जहा तुमं हिंडसि ? सो भणति आमं हिंडामि, ताहे राइणा लोगो पुच्छिओ, लोगो भणति आमं हिंडइ त्ति । ताहे सो निद्दोसो कीरति । एवं चेव रायत्याणीया तित्थयरा, आरक्खत्थाणीया साहू, उवगरणं नगरत्थाणीयं, कुंथुकीडीया चोरा, णाणदंसणचरित्ताणि हिरणत्याणीयाणि, संसारो दंडो । एवं केणवि आयरियएण भणितो सीसो दिवसे दिवसे पडिले जाहे न पेच्छ ताहे न पडिलेहेड़ एवं तस्स अपडिलेहंतस्स संसतो उवही ण सक्को सोहेउं तेण तित्थयराणा भग्गा, तं च दव्वं अपरिभोगं जायं, एवं अण्णो भणिओ तेण सव्वकयं तित्थयराणा य कया, दव्वं च परिभोगं जायं । इति श्री ओघनिर्युक्तिसूत्रवृत्तौ
||१९५ ।।
।। १६ ।।
अथ दंडकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराज्जीवविराधना भवतीत्यक्षराणि च लिख्यन्ते
मक्खट्ठा नाणाई तणू तट्ठा तयट्ठिया लट्ठी । दिट्ठो जहोवयारो, कारणतक्कारणेसु तहा ।। १०६२ ।। मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः शरीरमिष्यते, तदर्थाय च यष्टिः शरीरार्थायेत्यर्थः यतः शरीरं यष्ट्याद्युपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेषूपचारो दृष्टः, यथा घृतं वर्षत्यन्तरिक्षं इति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति ।। १०६२ ॥ किं च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यद् ज्ञानादीनुपकरोति तदेवोपकरणमुच्यते, एतदेवाह-जं जुज्जइ उवगरणे उवगरणं, तं सि होइ उवगरणं । अइरेगं अहिगरणं, अजतो अजतं परिहरंतो ।। १०६३ ।। यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं ' से ' तस्य साधोर्भवति, यत्पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ?
88888888888
।।१९५||

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298