________________
विचार- 1888 राया, तेण चोरनिग्गहणत्थं आरक्खिओ ठविओ, सो एगं दिवसं हिंडइ बीए तईए हिंडतो चोरं न किंचि पासति ताहे ठितो निव्विण्णो, रत्नाकरः॥ ॐ चोरेहिं आगमियं जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेणं सव्वं नगरं मुट्ठ ताहे नागरगा उवट्ठिया मुट्ठिया, तो राया भइ वाहरह आरक्खियं, वाहित्ता पुच्छितो कि तुमए अज्ज न हिंडियं नगरे ? सो भणति न हिंडियं, ताहे रुट्ठो राया भाइ जड़ नाम एत्तिए दिवसे चोरेहिं न मुट्ठ सो ताण चेव न गुणो, तए पुण पमायं करिंतेण मुसावियं, ततो सो निग्गहिओ राइणा अण्णो पट्टविओ, सो पुण जड़ वि दिक्खति चोरे तहवि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अण्णरत्याए गयं नाऊणं चोरेण खत्तियं खणियं, सो य नागरओ रायडले उवडिओ, राइणा पुच्छितो आरक्खिओ जहा तुमं हिंडसि ? सो भणति आमं हिंडामि, ताहे राइणा लोगो पुच्छिओ, लोगो भणति आमं हिंडइ त्ति । ताहे सो निद्दोसो कीरति । एवं चेव रायत्याणीया तित्थयरा, आरक्खत्थाणीया साहू, उवगरणं नगरत्थाणीयं, कुंथुकीडीया चोरा, णाणदंसणचरित्ताणि हिरणत्याणीयाणि, संसारो दंडो । एवं केणवि आयरियएण भणितो सीसो दिवसे दिवसे पडिले जाहे न पेच्छ ताहे न पडिलेहेड़ एवं तस्स अपडिलेहंतस्स संसतो उवही ण सक्को सोहेउं तेण तित्थयराणा भग्गा, तं च दव्वं अपरिभोगं जायं, एवं अण्णो भणिओ तेण सव्वकयं तित्थयराणा य कया, दव्वं च परिभोगं जायं । इति श्री ओघनिर्युक्तिसूत्रवृत्तौ
||१९५ ।।
।। १६ ।।
अथ दंडकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराज्जीवविराधना भवतीत्यक्षराणि च लिख्यन्ते
मक्खट्ठा नाणाई तणू तट्ठा तयट्ठिया लट्ठी । दिट्ठो जहोवयारो, कारणतक्कारणेसु तहा ।। १०६२ ।। मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः शरीरमिष्यते, तदर्थाय च यष्टिः शरीरार्थायेत्यर्थः यतः शरीरं यष्ट्याद्युपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेषूपचारो दृष्टः, यथा घृतं वर्षत्यन्तरिक्षं इति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति ।। १०६२ ॥ किं च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यद् ज्ञानादीनुपकरोति तदेवोपकरणमुच्यते, एतदेवाह-जं जुज्जइ उवगरणे उवगरणं, तं सि होइ उवगरणं । अइरेगं अहिगरणं, अजतो अजतं परिहरंतो ।। १०६३ ।। यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं ' से ' तस्य साधोर्भवति, यत्पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ?
88888888888
।।१९५||