________________
8 अयतोऽयलवतः अयतनया परिहरन्-प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति, इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तते 8 उत्तरारत्नाकरः
ध्ययनइति ॥ १०६३ ॥ किञ्च-उग्गमउप्यायणासुद्धं, एसणादोसवज्जियं । उवहिं धारये भिक्खू, पगासपडिलेहणं ॥ १०६४ ॥ एवं
विचाराः hel गुणविशिष्टामुपधिं धारयेत् भिक्षुः । किंविशिष्टामित्यत आह-' पगासपडिलेहणं' इति प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या
उपधेस्ता-मेवंगुणविशिष्टां धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते, न तु महार्घमूल्याच्चौरभयादभ्यन्तरे
या क्रियते सा तादृशी उपधिर्धारणीया इति ।। १०६४ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं ||१९६॥
साहणट्ठया ॥ १०६५ ॥ सुगमम् । नवरं योगा: संयमात्मका गृह्यन्ते, तेषां साधनार्थमिति । नवरं अध्यात्मविशुद्ध्या उपकरणं ग्राह्यम्, पात्रकादि परिहरन्तो भणितो जिनैस्त्रैलोक्यदर्शिभिः, अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद्बोटिकपक्षपातीयधुपकरणसहिता अपि निम्रन्था उच्यन्ते, एवं तर्हि गृहस्था अपि निम्रन्थाः, यतस्तेऽपि उपकरणसहिता वर्तन्ते ॥ १०६५ ॥ अत्रोच्यते
अज्झप्पविसोहीए, जीवनिकाएहि संथडे लोए । देसियमहिंसगत्तं, जिणेहि तेलुक्कदंसीहि ॥ १०६६ ॥ नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या late सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते ततो ' जीवनिकाएहि संथडे लोए' इति, जीवनिकायैर्जीवसङ्घातैरयं लोकः |
संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं नग्नश्चक्रमन् वधको न भवति । यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं जिनैस्त्रैलोक्यप्रदर्शिभिरिति ॥ १०६६ ॥ क्व प्रदर्शितं ! तदित्यत आह-उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए | । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ १०६७ ॥' उच्चालियंमि' इत्यादि, उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य
साधोः सङ्क्रमार्थमुत्पाटिते पादे इत्यत्र सम्बन्धः, व्यापद्येत सङ्घट्टनपरितापनेन कः कुलिङ्गी ? कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगमासाद्य ॥ १०६७ ॥ न य तस्स तन्निमित्तो, बन्धो सुहुमो वि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥ ९६७ ॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये-सिद्धान्ते, किं कारणम् यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण-व्यापादनव्यापारेण, कथम् ? सर्वभावेन 119९६।। सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ, यस्मात् न सूक्ष्मोऽपि बधस्तस्येति ॥ ९६८ ॥णाणी कम्मस्स खयट्ठमुट्ठिओऽणुट्ठिओ अ