Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
8 अयतोऽयलवतः अयतनया परिहरन्-प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति, इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तते 8 उत्तरारत्नाकरः
ध्ययनइति ॥ १०६३ ॥ किञ्च-उग्गमउप्यायणासुद्धं, एसणादोसवज्जियं । उवहिं धारये भिक्खू, पगासपडिलेहणं ॥ १०६४ ॥ एवं
विचाराः hel गुणविशिष्टामुपधिं धारयेत् भिक्षुः । किंविशिष्टामित्यत आह-' पगासपडिलेहणं' इति प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या
उपधेस्ता-मेवंगुणविशिष्टां धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते, न तु महार्घमूल्याच्चौरभयादभ्यन्तरे
या क्रियते सा तादृशी उपधिर्धारणीया इति ।। १०६४ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं ||१९६॥
साहणट्ठया ॥ १०६५ ॥ सुगमम् । नवरं योगा: संयमात्मका गृह्यन्ते, तेषां साधनार्थमिति । नवरं अध्यात्मविशुद्ध्या उपकरणं ग्राह्यम्, पात्रकादि परिहरन्तो भणितो जिनैस्त्रैलोक्यदर्शिभिः, अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद्बोटिकपक्षपातीयधुपकरणसहिता अपि निम्रन्था उच्यन्ते, एवं तर्हि गृहस्था अपि निम्रन्थाः, यतस्तेऽपि उपकरणसहिता वर्तन्ते ॥ १०६५ ॥ अत्रोच्यते
अज्झप्पविसोहीए, जीवनिकाएहि संथडे लोए । देसियमहिंसगत्तं, जिणेहि तेलुक्कदंसीहि ॥ १०६६ ॥ नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या late सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते ततो ' जीवनिकाएहि संथडे लोए' इति, जीवनिकायैर्जीवसङ्घातैरयं लोकः |
संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं नग्नश्चक्रमन् वधको न भवति । यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं जिनैस्त्रैलोक्यप्रदर्शिभिरिति ॥ १०६६ ॥ क्व प्रदर्शितं ! तदित्यत आह-उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए | । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ १०६७ ॥' उच्चालियंमि' इत्यादि, उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य
साधोः सङ्क्रमार्थमुत्पाटिते पादे इत्यत्र सम्बन्धः, व्यापद्येत सङ्घट्टनपरितापनेन कः कुलिङ्गी ? कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगमासाद्य ॥ १०६७ ॥ न य तस्स तन्निमित्तो, बन्धो सुहुमो वि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥ ९६७ ॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये-सिद्धान्ते, किं कारणम् यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण-व्यापादनव्यापारेण, कथम् ? सर्वभावेन 119९६।। सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ, यस्मात् न सूक्ष्मोऽपि बधस्तस्येति ॥ ९६८ ॥णाणी कम्मस्स खयट्ठमुट्ठिओऽणुट्ठिओ अ

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298