Book Title: Varruchi Prakrit Prakash Part 01
Author(s): Kamalchand Sogani, Seema Dhingara
Publisher: Apbhramsa Sahitya Academy

View full book text
Previous | Next

Page 11
________________ . भूभृत्सु सप्तमी संबोधन भूभृति हे भूभृत् भूभृतोः हे भूभृतौ हे भूभृतः 3. गोपा शब्द एकवचन गोपाः द्विवचन गोपौ प्रथमा द्वितीया गोपाम् गोपी तृतीया गोपा बहुवचन गोपाः गोपः गोपाभिः गोपाभ्यः । गोपाभ्यः ___ गोपाम् चतुर्थी गोपाभ्याम् गोपाभ्याम् गोपाभ्याम् गोपोः गोपे पंचमी षष्ठी सप्तमी संबोधन गोपः गोपः गोपि हे गोपाः गोपोः गोपासु हे गोपौ हे गोपाः 4. राम शब्द एकवचन . द्विवचन रामौ बहुवचन रामाः प्रथमा रामः द्वितीया रामम् रामौ रामान् तृतीया चतुर्थी पंचमी षष्ठी सप्तमी संबोधन रामेण रामाय रामात् रामस्य रामाभ्याम् रामाभ्याम् रामाभ्याम् रामयोः रामयोः हे रामौ रामैः रामेभ्यः रामेभ्यः रामाणाम् रामेषु हे रामाः रामे हे राम 5. स्त्री शब्द प्रथमा भी द्वितीया एकवचन द्विवचन स्त्रियौ स्त्रियम्, स्त्रीम् स्त्रियौ स्त्रिया स्त्रीभ्याम् बहुवचन स्त्रियः स्त्रियः, स्त्रीः स्त्रीभिः तृतीया वररुचिप्राकृतप्रकाश (भाग - 1)। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 126