________________
चैत्य वर्णन
चैत्यः प्रासाद - विज्ञेयः १ चेइय हरिरुच्यते २ । चैत्यं चैतन्य-नाम स्यात् ३ चेइयं च सुधा स्मृता ४॥ चैत्यं ज्ञानं समाख्यातं ५ चेइय मानस्य मानवः ६ । चेइयं यतिरुत्तमः स्यात् ७ चेइय भगमुच्यते ८ ॥ चैत्य जीवमवाप्नोति ९ चेई भोगस्य रंभणम् १० ॥ चैत्यं भोग - निवृत्तिश्च ११ चेई विनयनीचकौ १२ ॥ चैत्यं पूर्णिमाचन्द्रः स्यात् १३ चेई गृहस्य रंभणम् १४ । चैत्यं गृहमव्यावाधं १५ चेई च गृहछादनम् १६॥ चैत्यं गृहस्तंभं चापि १७ चेई नाम वनस्पतिः १८ । चैत्यं पर्वताग्रे वृक्षः १९ चेई वृक्षस्यस्थूलनम् २० ॥ चैत्यं वृक्षसारश्च २१ चेई चतुष्कोणस्तथा २२ । चैत्यं विज्ञान - पुरुषः २३ चेई देहश्च कथ्यते २४ ।। चैत्यं गुणज्ञो ज्ञेयः २५ चेई च शिव- शासनम् २६ । चैत्यं मस्तकं पूर्णं २६ चेई वपुर्हीनकम् २८ ॥ चेई अश्वमवाप्नोति २९ चेइय खर उच्यते ३० । चैत्यं हस्ती बिज्ञेयः ३१ चेई च विमुखीं विदुः ३२ ॥ चैत्यं नृसिंह- नाम स्यात् ३३ चेई च शिवा पुनः ३४ । चैत्यं रंभानामोक्त ३५ चेई स्यान्मृदंगकम् ३६ ॥ चैत्यं शार्दूलता प्रोक्ता ३७ चेई च इन्द्रवारुणी ३८। . चैत्यं पुरंदर - नाम ३९ चेई चैतन्यमत्तता ४० ॥ चैत्यं गृहि-नाम स्यात् ४१ चेइ शास्त्र - धारणा ४२ । चैत्यं क्लेशहारी च ४३ चेई गांधर्वी - स्त्रियः ४४॥ चैत्यं तपस्वी नारी च ४५ चेइ पात्रस्य निर्णयः ४६ । चैत्यं शकुनादि - वार्ता च ४७ चेई कुमारिका विदुः ४८ ॥ चेई तु त्यक्त - रागस्य ४९ चेई धत्तूर कुट्टितम् ५० । चैत्यं शांति - वाणी च ५१ चेई वृद्धा वरांगना ५२ ।। ब्रह्माण्डमानं च ५३ चेई मयूरः कथ्यते ५४ । . चैत्यं च नारका देवा: ५५ चेई च बक उच्यते ५६ ॥ चेई हास्यमवाप्नोति ५७ चेई निभृष्टः प्रोच्यते ५८ । चैत्वं मंगल-वार्ता च ५९ चेई च काकिनी पुनः ६० ॥
Jain Education International
For Personal & Private Use Only
७
www.jainelibrary.org