Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 167 पन्नश्च स्थितोऽहमेतावन्तं कालं, अधुना भगवति दृष्टे संजातः शोकापनोदः, स सन्देहः पुनरद्यापि मे नापगच्छति, तमपनयतु भगवानिति / भगवताऽभिहितं-महाराज ! पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चाद्वाहुबन्धेन निबद्धवक्त्रविवरं तिरश्चीनं पुरुषं ? नृपतिनाऽभिहितं-मुष्ठु पश्यामि / भगवानाह-महाराज ! एतेन भस्मीकृतं नगरम् / नृपतिराह-भदन्त ! कोऽयं पुरुषः ? भगवानाह-महाराज ! स एवायं तव जामाता नन्दिवर्धनकुमारः। नृपतिराह-कथं पुनरनेनेदमीदृशं व्यवसितं ? किमिति वाऽयमेवंविधावस्थोऽधुना वर्तते ? ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये मदीयवृत्तान्तः। तमाकर्ण्य विस्मितो राजा परिषञ्च / नृपतिना चिन्तितं-किं छोटयाम्यस्य वदनं ? करोमि मुत्कलं बाहुयुगलं, अथवा नहि नहि, निवेदितमेवास्य चरितं भगवता, तदेष मुत्कलोऽस्माकमपि केनचिदकाण्ड्वड्वरसम्पादनेन धर्मकथाश्रवणविघ्नहेतुः स्यात्, तस्मात्तावदयं यथान्यासमेवास्तां, पश्चादुचितं करिष्यामः, अस्थानं चैष करुणायाः यस्येदृशं चरितं, तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः / ततोऽभिहितं नृपतिनाभदन्त ! नन्दिवर्धनकुमारोऽम्माभिरेवंगुणः समाकर्णितः / यदुत-वीरो दक्षः स्थिरः प्राज्ञो, महासत्त्वो दृढव्रतः। रूपवानयमार्गज्ञः, सर्वशास्त्रविशारदः॥१॥ गुणानां निकषस्थानं, प्रख्यातपरपौरुषः / अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? // 2 // सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः। तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते // 3 // राजाह ननु कस्यायं, दोषो ? नाथ ! निवेद्यताम् / यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः // 4 // ततो गुरुणाऽभिहितं यदेतदृश्यते दूरवर्ति कृष्णरूपं मानुषद्वयं, अस्यैव समस्तोऽपि दोषः, ततो नरपतिना विस्तारितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहती वेलां तन्मानुषद्वयं, गदितं चानेन-भगवन्नेकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते / भगवताऽभिहितं-सम्यगवधारितं महाराजेन / नृपतिराह-भदन्त ! कोऽयं मनुष्यः ? भगवताऽभिहित-एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सू नुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथम क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नम् / नृपतिराह-तर्हि नारी केयं ? भगवताऽभिहितं-एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते / नृपतिनाऽभिहितं--अनेन नन्दिवर्धनकुमारेण सहानयो कः सम्बन्धः ? भगवानाह--अस्यान्तरङ्ग एते मित्रभार्ये भवतः, अनयोश्च समर्पितहृदयोऽयं न गणयति स्वकमर्थानर्थ, नापेक्षते धर्माधर्म, न लक्षयति भक्ष्याभक्ष्यं, नाकलयति पेयापेयं, न जानीने वाच्यावाच्यं, नावगच्छति गम्यागम्यं, न बुध्यते हिताहितविभागम् / ततो विस्मरन्ति स्वभ्यस्ता अपि समास्ता गुणाः, क्षणमात्रेण परावर्तते निःशेषदोषपुञ्जतयाऽस्यात्मा। ततो महाराज ! नन्दिवर्धनेनानेन बालकाले कदर्थिता निरपराधा दारकाः, खलीकृतः कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः / तथा तरुणेन सता घातिताः प्राणिसंघाताः, विहिता महासङ्ग्रामा, जनितो जगत्सन्तापः, परमोपकारिणौ बान्धवावपि मारयितुमारब्धौ, तिरस्कृतौ कनकचूडकनकशेखरौ, तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन सहाकाण्डभण्डनं तन्मारणं च, तथा जननीजनकसहोदरभगिनीप्रियभार्यादिव्यापादानं नगरदहनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तनिवेदितमेव युष्माकं, स एष महाराज ! समस्तोऽप्यनयोरेव पापयोहिंसावैिश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातो न पुनः स्वयमस्य तपस्विनो नन्दि श्वानरहि सादोषाः
Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306