Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 217
________________ प्रेमपरीक्षायै कला- प्रश्न: अथ तत्तादृशं दृष्ट्वा, मदीयं दुष्टचेष्टितम् / पुण्योदयो मनस्तापाद्गाद जातोऽतिदुर्बलः // 14 // ततो मां तादृशं वीक्ष्य, विरक्ताः सर्वबान्धवाः। इदं जल्पितुमारब्धा, हसन्तस्ते परस्परम् // 15 // पश्यताहो विधेः कीदृगस्थानविनियोजनम् ? / स्त्रीरत्नमीदृशं येन, मूर्खेगानेन योजितम् // 16 // स्तब्धोऽभून्मूर्खभावेन, प्रागेष रिपुदारणः / आसाद्येमा पुनर्भाया, गर्वेणान्धोऽधुना ह्ययम् // 17 // स एव वर्तते न्यायो, लोके यः किल श्रूयते। एकं स वानरस्तावदृष्टोऽन्यद्वषरणेऽलिना // 1 // तदेषा चारुसर्वाङ्गी, सद्भार्या नरसुन्दरी / करिणीव खरस्योच्चैर्न योग्याऽस्य मृगेक्षणा // 19 // अन्यदा नरसुन्दर्या, सद्भावार्पितचित्तया / स्नेहगर्भपरीक्षार्थ, चिन्तितं निजमानसे // 20 // किं ममाप्तिसद्भावः ?, किं वा नो रिपुदारणः ? / आ ज्ञातं स्नेहस स्वं, गुह्याख्यानेन गम्यते // 21 // अनाख्येयमतः किञ्चिद् गुह्यसर्वस्वमञ्जसा / पृच्छाम्येनं दृढस्नेहे, ततो व्यक्तिर्भविष्यति // 22 // ततश्चिन्तितं नरसुन्दर्या-कीदृशं पुनरहं गुह्यमधुनाऽऽर्यपुत्रं पृच्छामि ? हु ज्ञातं तावत्सुनिश्चितमिदं मया यदुत नितरां कमनीयशरीरोऽपि रक्ताशोकपादपवदेष निखिलकलाकलापकोशलफलविकल एवार्यपुत्रः, यतो विज्ञानाभावजनिताद्भयातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनःक्षोभोऽभूत् , तदधुना तदेव मनःक्षोभकारणमार्यपुत्रं प्रश्नयामि, ततो यदि स्फुटमाचक्षीत, विज्ञास्यामि यथाऽस्ति मया सहास्य स्नेहसद्भावः, अथ न कथयेत्ततस्तत्राप्यभिप्राय लक्षयिष्यामीति विचिन्त्य पृष्टोऽहं नरसुन्दर्या यदुत आर्यपुत्र ! कीदृशं तव तदा सभामध्ये शरीरापाटवमासीदिति / अत्रान्तरे ज्ञातावसरेण प्रयुक्ता मृषावादेनाऽऽत्मीया योगशक्तिः, कृतमन्तर्धानं, प्रविष्टो मदीयमुखे / ततोऽभिहितं मया-प्रियतमे ! त्वया पुनस्तदा कीदृशं लक्षितं ? नरसुन्दरी प्राह-न मया किश्चित्तदा सम्यग् विज्ञातं, केवलं समुत्पन्ना शङ्का-किं सत्यमेव शरीरापाटवमार्यपुत्रस्य ? किं वा कलाकलापे न कौशलमिति ? मयाऽभिहितं-सुन्दरि ! न तत्रैकोऽपि विकल्पः कर्तव्यः यतस्तरन्ति हृदये मम सकलाः कलाः शरीरापाटवमपि मम न किञ्चित्तदाऽऽसीत् केवलमम्बया तातेन चालीकमोहात् कृतो मुधैव बहलः कलकलः, तथाविधालीककलकले च स्थिरतया स्थितोऽहं मौनेन / एतच्चाकर्ण्य नरसुन्दर्याः संजातो मनसि व्यलीकभावः / चिन्तितमनया-अहो अस्य प्रत्यक्षापलापित्वं, अहो निर्लज्जता, अहो धृष्टता, अहो आत्मबहुमानिता। ततोऽभिहितं नरसुन्दर्या-आर्यपुत्र ! यद्येवं ततो महत्कुतूहलं मम इदानीमप्यहमार्यपुत्रेण कलास्वरूपमुत्कीर्त्यमानं श्रोतुमिच्छामि अतो महता प्रसादेन समुत्कीर्तयतु तदार्यपुत्रः / मया चिन्तितं-अये ! पाण्डित्याभिमानेन परिभवबुद्धया मामुपहसत्येषा / अत्रात्तरे लब्धावसरो विजृम्भितः शैलराजः विलिप्तं तेन स्तब्धचित्ताभिधानेनात्मीयविलेपनेन स्वहस्तेन मद्धदयं, ततश्चिन्तितं मया-एवं या मम परिभवेनोपहासकारिणी खल्वेषा पापा नरसुन्दरी, तया किमिह स्थितया ? ततो मयाऽभिहितं-अपसर पापे ! दृष्टिमार्गादपसर, तूर्ण निर्गच्छ मदीयभवनात्, न युक्तं भवादृश्याः पण्डितमन्याया मूर्खेणानेन जनेन सहावस्थातुमिति / ततोऽवलोकितं मदीयवदनं नरसुन्दर्या / चिन्ततमनया-हा धिक् सद्भावीभूत एवायं वशीकृतो मानभटेन न गोचरः साम्प्रतं प्रसादनायाः, ततो मन्त्राहतेव भुजङ्गवनिता, समुन्मूलितेव वनलतिका, उत्खोटितेव चूतमञ्जरी, अङ्कुशकृष्टेव करिणिका सर्वथा विद्राणदीनवदना साध्वसभारनिर्भरं हृदयमुद्वहन्ती मन्दं मन्दं कणन्म१ गीयते प्र. 2 मुके. 3 वृश्चिकेन. परिभवापादनबु. द्धिः निकाशन

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306