Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 265
________________ 234 व्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः, खरैः खरा, वेगसरैवेंगसरास्तुरगैस्तुरगा, वरकरभैवरकरभा, रथवरै रथवराः, कुञ्जरै : कुञ्जरास्तदपरैर्वरकुञ्जरैर्वरकुञ्जरा, नरवरप्रेरितैचूर्णयितुमारब्धाः, संजातमकाण्डे बहुजनमर्दनम् / ___इतश्च तथा रिपुकम्पनेनाहूतो लोलाक्षश्चलितस्तदभिमुखं द्वेषगजेन्द्राधिष्ठितः, मदिरामदान्धतया लग्नौ तौ करवालयुद्धेन, ततो गाढामनिपातितो रिपुकम्पनेन लोलाक्षः, संजातो महाविप्लवः / तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकर्षों, स्थितौ निराबाधस्थाने / विमर्शेनोक्तं--वत्स ! दृष्टं द्वेषगजेन्द्रमाहात्म्यम् ? स प्राह-मुष्ठु दृष्टं माम ! तावतां विलासानामीदृशं पर्यवसानम् / विमर्शनोक्तं-भद्र ! मद्यपायिनामेवंविधमेव पर्यवसानं भवति / मदिरामत्ता हि प्राणिनः कुर्वन्त्यगम्यगमनानि, न लक्षयन्ति पुरःस्थितं, मारयन्ति प्रियबान्धवान् , जनयन्त्यकाण्ड विश्वरं, समाचरन्ति समस्तपातकानि, भवन्ति सर्वजगत्सन्तापकाः, निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति दुर्गतौ किमत्राश्चर्यमिति / किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः / तेषामेवंविधानर्थान् , वत्स ! कः प्रष्टुमर्हति // 1 // मद्यं हि निन्दितं सद्भिर्मा कलहकारणम् / मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् // 2 // न त्यजेद्यसनं मद्ये, पारदार्ये च यो नरः / यथाऽयं वत्स ! लोलाक्षस्तथाऽसौ लभते क्षयम् // 3 // मद्यं च पारदार्य च, यः पुमांस्तात ! मुश्चति / स पण्डितः स पुण्यात्मा, स धन्यः स कृतार्थकः॥४॥ प्रकर्षणोक्तं--एवमेतनास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोगतानि कतिचिद्दिनानि / अन्यदा मानवावासपुरे राजकुलासने दृष्टस्ताभ्यां पुरुषः / प्रकर्षणोक्तं-माम ! स एष मिथ्याभिमानो दृश्यते / विमर्शेनोक्तं सत्यं, स एवायम् / प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः ? विमर्शेनोक्तं-एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो येनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि तयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ / प्रकर्षणोक्तंमाम ! कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः ? विमर्शेनोक्तं-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः केनचित कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते / प्रकर्षः प्राह--ममापीदं नरपतिनिकेतनं दर्शयतु मामः / विमर्शेनोक्तं-एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे / इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये दारकं प्रसूता / अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दरजननयनयुगलं, भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ? विरचिता मणिप्रदीपनिवहा विस्तारिता मङ्गलदर्पणमालाः, संपादितानि भूतिरक्षाविधानानि, निर्वतिता गौरसिद्धार्थकैर्नन्दावर्तशतपत्रलेखाः, निवेशिताः सितचामरधारिण्यो विलासिन्यः / ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका / कथ ?-रभसोदामविसंस्थुलगमनं, गमनस्खलितसुनूपुरचरणम् / चरणजलत्तोत्तालितहृदयं, हृदयविकम्पस्फुरितनितम्बम् // 1 // रिपुकम्पनगृहे पुत्रजन्ममिथ्याभिमानः

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306