Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 243 निर्गते तस्मिन्नास्थायिकायां प्रस्तुताऽनेन राजकथा यदुत प्रबलास्ते रिपवः, पराभविष्यन्ति राजानं, आगमिष्यन्ति ते पुरलुण्टनार्थ, ततो यथाशक्त्या पलायध्वं यूयम् / तदाकर्ण्य नष्टं समस्तं पुरं, समागतो राजा, दृष्टं तन्निरुद्वसं चणकपुरं, किमेतदिति पृष्टमनेन, कथितः केनचियतिकरः, कुपितो दुर्मुखस्योपरि तीव्रनरेन्द्रः, ततः पुनरावासिते पुरे प्रख्याप्य तं दुर्वचनभाषणलक्षणमपराधं पौराणामेवंविधोऽस्य दण्डो निर्वतितो राज्ञेति / प्रकर्षणोदितं माम ! महाकष्टकमीदृशम् / यदुर्भाषणमात्रेण, संप्राप्तोऽयं वराककः // 1 // मातुलेनोदितं वत्स ! विकथाऽऽसक्तचेतसाम् / अनियन्त्रिततुण्डानां, कियदेतदुरात्मनाम् // 2 // इयं हि कुरुते वैरं, देहिनां निनिमित्तकम् / विधत्ते जनसन्तापं, मुत्कला भद्र ! भारती // 3 // ते धन्यास्ते. महात्मानस्ते श्लाघ्यास्ते मनस्विनः। ते वन्द्यास्ते दृढास्तत्त्वे, ते जगत्यमृतोपमाः // 4 // येषां मिताक्षरा सत्या, जगदाहादकारिणी। काले सद्बुद्धिपूता च, वर्तते भद्र ! भारती // 5 // युग्मम् / ये तु मुत्कलवाणीका, तदन्तेऽर्दवितर्दकम् / तैरत्रैव महाना, नेदृशा वत्स ! दुर्लभाः // 6 // मुश्लिष्टा मोचयत्येषा, भारती तात ! देहिनाम् / उच्छृङ्खला पुनर्वत्स ! तामेषा बन्धयत्यलम् // 7 // तदस्य विकथामूलं, दुर्भाष्यव्यसने फलम् / इदमीदृशमापन्नं, परलोके च दुर्गतिः // 8 // अत्रान्तरे प्रकर्षेण, राजमार्गे निपातिता / दृष्टिदृष्टश्च तत्रैकः, शुक्लवर्णाम्बरो नरः // 9 // ततः पप्रच्छ तं वीक्ष्य, क एष इति मातुलम् / तेनोक्तं वत्स ! हर्षोऽयं, रागकेसरिसैनिकः // 10 // अस्त्यत्र मानवावासे, वासवो नाम वाणिजः / इदं च दृश्यतेऽभ्यर्णे, तस्य गेहं महाधनम् // 11 // बालकाले वियुक्तश्च, वयस्योऽत्यन्तवल्लभः / धनदत्तः समायातो, वासवानन्ददायकः // 12 // इदं कारणमुद्दिश्य, भवनेऽत्र प्रवेक्ष्यति / अयं हर्षः प्रविष्टश्च, पश्य किं किं करिष्यति ? // 13 // ततो विस्फारिताक्षोऽसौ, प्रकर्षस्तनिरीक्षते / इतश्च वासवस्तेन, धनदत्तेन मीलितः // 14 // ततः प्रविष्टस्तदेहे, स हर्षः सकुटुम्बके / संजातं च वणिग्गेहं, बृहदानन्दसुन्दरम् // 15 // आहूता बान्धवाः सर्वे, प्रवृत्तश्च महोत्सवः / ततो गायन्ति, नृत्यन्ति, वादितानन्दमर्दलाः // 16 // अपि च-चरभूषणमुज्ज्वलवेषधरं, प्रमदोधुरखादनपानपरम् / धनदत्तसमागमजातसुखं तदभूदथ वासवगेहसुखम् / 17 प्रय तादृशि विस्मयसञ्जनके, क्षणमात्रविवर्धितवधेनके। निजमाममवोचत बुद्धिसुतः, प्रविलोकनकौतुकतोषयुतः॥१८ यदिदं वेल्लते माम ! सर्वमर्दवितर्दकम् / वासवीयगृहं तत्कि, तेन हर्षेण नाटितम् ? // 19 // विमर्शनोदितं-वत्स ! साधु साधु विनिश्चितम् / अकाण्डसदनक्षोभे, हर्ष एवात्र कारणम् // 20 // अत्रान्तरेऽतिबीभत्सः, कृष्णवर्णधरो नरः / दृष्टो द्वारि प्रकर्षेण, तस्य वासवसद्मनः // 21 // ततस्तेनोदितं माम ! क एष पुरुषाधमः? / विमर्शेनोक्तं-वत्स ! शोकवयस्योऽय, विषादो नाम दारुणः॥२२॥ यश्चैष पथिकः कश्चित्प्रवेष्टुमिह वाञ्छति / प्रविष्टेऽत्र विषादोऽयं, भवनेऽत्र प्रवेक्ष्यते // 23 // * ततः प्रविश्य पान्थेन, तेन वासवसन्निधौ / एकान्ते वासवस्यैव, गुह्य किश्चिन्निवेदितम् // 24 // अत्रान्तरे प्रविष्टोऽसौ, विषादस्तच्छरीरके / मूर्च्छया पतितश्चासौ, वासवो नष्टचेतनः // 25 // हा हा किमेतदित्युच्चैर्विलपनिखिलो जनः। ततः समागतस्तस्य, निकटे भयविहलः // 26 // अथ वायुप्रदानाद्यैः, पुनः संजातचेतनः / प्रलापं कर्तुमारब्धः, सविषादः स वासवः // 27 // कथम् ?-हा पुत्र ! तात वत्सातिसुकुमारशरीरक / ईदृशी तव संजाता, काऽवस्था मम कर्मणा ? // 28 // निर्गतोऽसि ममापुण्यैर्वत्स ! वारयतो मम / दैवेन निघृणेनेदं, तव जात ! विनिर्मितम् // 29 // हा इतोऽस्मि निराशोऽस्मि, मुषितोऽस्मि विलक्षणः। एवं व्यवस्थिते वत्स ! त्वयि किं मम जीवति // 30 //
Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306