Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ अतिस्वरूप 248 तथाहि-कूजन्ति करुणाध्वानैः, क्रन्दन्ति विकृतस्वराः। रुदन्ति दीर्घपूत्कारैरारटन्ति सविहलाः // 163 // गाढं दीनानि जल्पन्ति, रुण्टन्ति च मुहुर्मुहुः / लुठन्तीतस्ततो मूढाश्चेतयन्ते न किञ्चन // 16 // नित्यमार्ताः सदोद्विग्ना, विक्लवास्त्राणवर्जिताः। भयोद्घान्तधियो दीना नरकेष्विव नारकाः॥१६५॥ भवन्ति भवचक्रेऽत्र, सत्त्वाः पापिष्ठयाऽनया / हत्वा नीरोगतां वत्स ! रुजया परिपीडिताः॥१६६॥ तदेषा लेशतो वत्स ! रुजा ते गदिता मया / मृतिर्मर्दितविश्वयं, साम्प्रतं ते निवेद्यते // 167 // योऽसौ ते दशितः पूर्वमायुर्नामा महीपतिः / चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः // 168 // प्रयुज्यते विचित्रैश्च, बहिर्हेतुशतैरियम् / विषाग्निशस्त्रपानीयगिरिपातातिसाध्वसैः // 169 // बुभुक्षाव्याधिदुयॉलपिपासोष्णहिमश्रमैः / वेदनाहारदुर्थ्यानपराघातारतिभ्रमैः // 170 // प्राणापानोपरोधाद्यैः, किं तु तैरप्युदीरिता / तमेवायुः क्षयं प्राप्य, मृतिरेषा विवल्गते // 171 // वीर्य पुनरदाऽमुष्या, यदियं देहिनां क्षणात् / हरत्युच्छ्वासनिःश्वासं, चेष्टां भाषां सचेतनाम् // 172 // विधत्ते रक्तनिर्माशे, वैकृत्यं काष्ठभूतताम् / दौर्गन्ध्यं च क्षणार्ध्व, स्वपनं दीर्घनिद्रया // 173 // परिवारस्तु नास्त्यस्या, न चेयं तमपेक्षते / इयं हि तीत्रवीर्येण, सदैका किंमनुष्यिका // 174 // यतोऽस्या नाममात्रेण, भुवनं सचराचरम् / सनरेन्द्रं सदेवेन्द्रं, कम्पते त्रस्तमानसम् // 175 // सद्वीर्यबलभाजोऽपि, प्रभवोऽपि जगत्त्रये / आसन्नामपि मत्वैनां, भवन्ति भयकातराः // 176 // अतः परिच्छदेनास्यास्तात ! किं वा प्रयोजनम् ? / एकिकापि करोत्त्येषा, दूरे यच्छयतेऽद्भुतम् // 17 // अत एव सदैश्वर्यादियमुद्दामचारिणी / किञ्चिन्नापेक्षते वत्स ! विचरन्ती यथेच्छया // 178 // ईश्वरेषु दरिद्रेषु वृद्धेषु तरुणेषु च / दुबैलेषु बलिष्ठेषु धीरेषु करुणेषु च // 179 // आपद्गतेषु हृष्टेषु वैरभाजिषु बन्धुषु / तापसेषु गृहस्थेषु, समेषु विषमेषु च // 180 // किं चात्र बहुनोक्तेन ? सर्वावस्थागतेष्वियम् / प्रभवत्त्येव लोकेषु, भवचक्रनिवासिषु // 181 // अस्त्यङ्गभूता सद्भार्या, जीविका नाम विश्रुता / तस्यायुर्नामनृपतेर्लोकाडादनतत्त्परा // 182 // तबलादवतिष्ठन्ते, निजस्थानेष्वमी जनाः। अतो हितकरत्वेन, सा सर्वजनवल्लभा // 183 // अतस्तां जीविका हत्त्वा, मृतिरेषा सुदारुणा / लोकं स्वस्थानतोऽन्यत्र, प्रेषयत्येव लीलया॥१८४॥ प्रहिताश्च तथा यान्ति, दृश्यन्ते न यथा पुनः / नीयन्ते च तथा केचिद्यथाऽसौ रिपुकम्पनः 185 वजन्तश्च धनं गेहं, बन्धुवर्ग परिच्छदम् / सर्व विमुच्य गच्छन्ति, मृत्त्यादेशेन ते जनाः // 186 // एकाकिनः कृतोद्योगाः, सुकृतेतरशम्बलाः / दीर्घ मार्ग प्रपद्यन्ते, सुखदुःखसमाकुलम् // 187 // तन्निजास्तु तथा कृत्वा, रोदनाकन्दगुन्दलम् / लगन्ति स्वीयकृत्त्येषु, खादन्ति च पिबन्ति च // 188 // विभजन्ते धनं भोगैयुध्यन्ते च तदर्थिनः / सारमेया इवासाद्य, किश्चिदामिषखण्डकम् // 189 // तदर्थ तु कृताघौघास्ते जना :दुःखकोटिभिः / केवलाः परिपीड यन्ते मृत्त्यादिष्टा बहिर्गताः 190 // एवं च स्थिते--निवेदिता मृतिवत्स ! नानाकरेषु धामसु / संचार्यते / यया लोको भवचक्रे मुहुर्मुहुः॥१९॥ अधुना वर्ण्यमानेयं, खलताऽप्यवधार्यताम् / एतत्त्स्वरूपविज्ञाने, यद्यस्ति तव कौतुकम् // 192 / / अस्ति पापोदयो नाम, सेनानीर्मूलभूपतेः। प्रयुक्ता तात ! तेनैषा, खलता भवचक्रके // 193 // बहिनिमित्तमप्यस्याः, किल दुर्जनसङ्गमः / केवलं तत्त्वतः सोऽपि, पापोदयनिमित्तकः // 194 // वीर्यमस्याः शरीरेषु वर्तमानेयमुच्चकैः / कुरुते देहिनां दुष्टं, मनः पापपरायणम् // 195 // शाठयपैशुन्यदौःशील्यवैभाष्यगुरुविप्लवाः / मित्रद्रोहकृतघ्नत्त्वनैर्लज्ज्यमदमत्सराः // 196 // खलता स्वरूप
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306