Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 304
________________ रिपुदारण स्य भवा 273 ततो रासदायकाः प्रोक्ता विदितपूर्वकवृत्तान्तेन योगेश्वरेण--अरे रे एवं गायत, इदं च कुरुत योऽत्र जन्ममतिदायिगुरूनवमन्यते, सोऽत्र दासचरणाग्रतलैरपि हन्यते / यस्त्वलीकवचनेन जनानुपतापयेत् , तस्य तपननृप इत्युचितानि विधापयेत् // 441 // पुनर्बुवक:--'यो हि गर्व'मित्यादि / ततश्चेदं गायन्तस्ते गाढं पाणिप्रहारै निर्दयं चूर्णयितुं प्रवृत्ताः, ततो निबिडलोहपिण्डैरिव समकालं निपतद्भिरेतावद्भिः पादैर्दलितं मे शरीरं विमूढा गाढतरं मे चेतना, तथापि ते राजपुरुषा नरकपाला इव मम कुण्डकानिःसारमयच्छन्तस्तथैवोल्ललमाना मां बलादाखेटयन्तस्वितालकं रासं ददमाना एव प्राप्तास्तपननरेन्द्रास्थानं, दशितं तत्र विशेषतस्तत्प्रेक्षणकं, प्रवृत्तं प्रहसनं, ईदृशस्यैव योग्योऽयं दुरात्मेति संजातो जनवादः / ततो योगेश्वरेण रासकदायकमध्ये स्थित्वाऽभिहितं यथा नो नतोऽसि पितृदेवगणं न च मातरं, किं हतोऽसि ? रिपुदारण ! पश्यसि कातरम् / नृत्य नृत्य विहिताहति देवपुरोऽधुना, निपत निपत चरणेषु च सर्वमहीभुजाम् // 442 // पुनर्धवकः-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि / ततोऽहमुन्मादवशेन जीवितभयेन च दैन्यमुररीकृत्य नाटितोऽनेकधा पतितोऽन्त्यजानामपि चरणेषु, संजातश्चावस्तुभूतः, तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये / ततो भद्रेऽगृहीतसङ्केते ! तथा तैर्गाढपाणिप्रहारैर्जर्जरितशरीरस्य मे निपतितमुदरे रक्तं संजातः सन्तापातिरेकः / ततो जीर्णा मे सैकभववेद्या गुटिका दत्ता च ममान्या गुटिका भवितव्यतया तन्माहात्म्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगया महातमःप्रभाभिधाने पाटके, समुत्पन्नः पापिष्ठकुलपुत्रकरूपः, स्थितस्तत्रैव त्रयस्त्रिंशत्सागरोपमाणि कन्दुकवदुल्ललमानोऽधस्तादुपरि च वकण्टकैस्तुद्यमानः, तदित्थमवगाहितो मयाऽतितीव्रतरदुःखभरसागरः / ततस्तत्पर्यन्ते जीर्णायां पूर्वदत्तगुटिकायां दत्ता ममान्या, तत्तेजसा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे / दर्शितस्तत्र जम्बुकाकारधारको भवितव्यतया / एवं च भद्रेऽगृहीतसङ्केते ! केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपयुपरि स्थितेषु सप्तसु पाटकेषु तथा पञ्चाक्षपशुसंस्थाने विकलाक्षनिवासे मनुजगतौ, किं बहुना ? तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु जीर्णायां जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां पुनरपरापरां गुटिका योजयन्त्या अरघट्टघटीयन्त्रन्यायेन भ्रामितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः, सर्वस्थानेषु च पर्यटतो मे जघन्या जातिनिन्दितं कुलं, अत्पन्तहीनं बलं, गर्हितं रूपं, निन्द्यं तपश्चरणं, आजन्म दारिद्यं, सततं च मूर्खता, अलाभसन्तापदारुणं याचकत्वं, सकलजनानिष्टत्वं च गुटिकाप्रयोगेणैव प्रकटितं भवितव्यतया, तथा जिह्वोत्पाटनं, तप्तताम्रपानं, मूकत्वं, मन्मनत्वं, जिहोच्छेदमित्यादि च विधापितवती / एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो मानमृषावादयोर्दारुणता, तथाहितद्वशवर्तिनाऽनेन संसारिजीवेन हारितो मनुष्यभवः, प्राप्तास्तत्रैव नानाविडम्बनाः, अवगाहितोऽनन्तः संसारसागरोऽनुभूतानि विविधदुःखानि, प्राप्तानि गर्हितानि जात्यादीनीति / न्तर सङक्रमः .


Page Navigation
1 ... 302 303 304 305 306