Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 273
________________ विमर्शेनोदितं वत्स ! महामोहमहीपतेः / वराकः किं करोत्येष, यो वशः सैन्यवर्तिनः // 29 // यतः-महामोहहता येऽत्र, विशेषेण नराधमाः। द्यूते त एव वर्तन्ते, प्राप्नुवन्ति च तत्फलम् // 30 // यावच्च कथयत्येवं, विमर्शः किल चेष्टितम् / तावत्त्रोटितमेवोच्चैः, कितवैस्तस्य मस्तकम् // 31 // मृगया प्रकर्षः प्राह मामेदं , महानर्थविधायकम् / रमन्ते द्यूतमत्रैव, तेषामेवंविधा गतिः // 32 // . . व्यसनफल तं मातुलोऽब्रवीद्भद्र !, सम्यक संलक्षितं त्वया / न छूते रक्तचित्तानां, सुखमत्र परत्र वा // 33 // अत्रान्तरे महारण्ये, निपपात कथश्चन / दृष्टिः प्रकर्षसंज्ञस्य, नीलाब्जदललासिनी // 34 // ततश्च तन्मुखं हस्तं, कृत्वा स प्राह मातुलम् / क एष तुरगारूढः, प्रस्विनः श्रमपीडितः // 35 // . उद्गीर्णहेतिः पापात्मा, जीवमारणतत्परः / स्वयं दुःखपरीतोऽपि, दुःखदोऽरण्यदेहिनाम् // 36 // मध्याह्नेऽपि पिपासातों, बुभुक्षाक्षामकुक्षिकः। जम्बुकं पुरतः कृत्वा, प्रधावन्नुपलभ्यते // 37 // त्रिभिर्विशेषकम् विमर्शनोक्त-अत्रैव मानवावासे, विद्यतेऽवान्तरं पुरम् / ललित नाम तस्याय, राजा ललननामकः // 38 // मृगयाव्यसने सक्तो, न लक्षयति किञ्चन / अयमत्र महारण्ये, तिष्ठत्येव दिवानिशम् // 39 // सामन्तैः स्वजनैलोंकैस्तथा मन्त्रिमहत्तमैः / वार्यमाणोऽपि नवास्ते मांसखादनलालसः // 40 // सीदन्ति राज्यकार्याणि, विरक्तं राजमण्डलम् / ततस्तं तादृशं वीक्ष्य, चिन्तितं राज्यचिन्तकैः // 41 // नोचितो राज्यपद्माया, ललनोऽयं दुरात्मकः / ततः पुत्रं व्यवस्थाप्य, राज्ये गेहादहिष्कृतः॥४२॥ मांसखा- तथाप्याखेटके रक्तो, मांसलोलो नराधमः / एकाकी दुःखितोऽरण्ये, नित्यमास्ते पिशाचवत् // 43 // दनफल इह च वत्स!--परमारितजीवानां, पिशितं योऽपि खादति। इहामुत्र च दुःखाना, पद्धतेः सोऽपि भाजनम् / / 44 // यस्तु क्रूरो महापापः, स्वयमेव निकृन्तति / स्फुरन्तं जीवसङ्घातं, तस्य मांसं च खादति // 45 // तस्येह यदि दुःखानि, भवन्त्येवंविधानि भोः! परत्र नरके पातो, वत्स ! किं तत्र कौतुकम् // 46 // युग्मम् / बीभत्समशुचेः पिण्डो, निन्ध रोगनिबन्धनम् / कृमिजालोल्बणं मांस, भक्षयन्तीह राक्षसाः // 47 // यैस्त्विदं धर्मवुद्धयैव, भक्ष्यते स्वर्गकाम्यया / कालकूट विषं नूनमधुस्ते जीवितार्थिनः // 48 // अहिंसा परमो धर्मः, स कुतो मांसभक्षणे ? / अथ हिंसा भवेद्धर्मः, स्यादग्निहिमशीतलः // 49 // किमत्र बहुना?-धर्मार्थ रसगृद्धया वा, मांसं खादन्ति ये नराः। निम्नन्ति प्राणिनोवा ते, पच्यन्ते नरकाग्निना // 50 // अन्यच्च-यथा गोमायुघाताय, ताम्यत्येष निरर्थकम् / आखेटके रतात्मानस्तथैवान्येऽपि जन्तवः // 51 // यावच्च वर्णयत्येवं. विमर्शस्तस्य चेष्टितम् / तावल्ललनवृत्तान्तो, यो जातस्तं निबोधत // 52 // स जम्बुकविनाशार्थ, धावन्नुच्चैदुरुत्तरे / सतुरङ्गो महागर्ते, पतितोऽधोमुखस्तले // 53 // ततः संचूर्णिताङ्गोऽसौ, क्षुद्यमानो हयेन च / अत्राणो विरटन्नुच्चैस्तत्रैव निधनं गतः // 54 // ततः प्रकर्षणाभिहितम्-अधुनैवामुना प्राप्तं, मृगयाव्यसने फलम् / विमर्शः प्राह न फलं, पुष्पमेतद्विभाव्यताम् // 55 // फलं तु नरके घोरे, स्यादेवंविधकर्मणाम् / तथापि मूढाः खादन्ति; मांसं हिंसन्ति देहिनः // 56 // इतश्च राजपुरुषैर्जिह्वामुत्पाटय दारुणैः / तप्तं तानं नरः कश्चित्पाय्यमानो निरीक्षितः // 57 / / ततो दयापरीतात्मा, प्रकर्षः प्राह मातुलम् / हा हा किमेष पुरुषो, निघृणैर्माम ! पीडयते ? // 58 // विकथा विमर्शेनोक्तं-भद्राकर्णय, अयं पुरुषोऽत्रैव मानवावासान्तभूते चणकपुरे वास्तव्यो महाधनः सुमुखो नाम सार्थवाहः / अयं च बालकालादारभ्य वाक्पारुष्यव्यसनी, ततो लोकैर्गुणनिष्पन्नमस्य दुर्मुख इति नाम प्रतिष्ठितं, प्रकृत्यैव चास्य प्रतिभासते स्वीकथा, रोचते भक्तकथा, मनोऽभीष्टा राजकथा, हृद्दयिता देशकथा। सर्वथा जल्पे सति न कथञ्चिन्निजतुण्डं धारयितुं पारयति / इतश्च चणकपुराधिपतिरेव तीव्रो नाम राजा गतो रिपूणामुपरि, विक्षेपेण लग्नमायोधनं, जिता रिपवः। इतश्च फल

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306