Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 236 प्रकर्षः प्राह यद्येवं, ततो योऽस्य वशं गतः। स एष नृपतिर्माम ! कीदृशो रिपुकम्पनः ? // 26 // विमर्शेनोदितं वत्स !, न भावरिपुकम्पनः / किंतु-बहिर्वैरिषु शूरोऽयं, तेनेत्थमभिधीयते // 27 // इह च-यो बहिः कोटिकोटीनामरीणां जयनक्षमः / प्रभविष्णुर्विना ज्ञानं, सोऽपि नान्तरवैरिणाम् // 28 // तन्नास्य वत्स ! दोषोऽयं, नाप्येषां शेषदेहिनाम् / यतोऽत्र परमार्थेन, ज्ञानाभावोऽपराध्यति // 29 // यस्मादज्ञानकामान्धाः, किञ्चिदासाद्य कारणम् / यान्ति मिथ्याभिमानस्य, ध्रुवमस्य वशं नराः॥३०॥ तेनाभिभूतचित्तास्ते, बाला इव जनैः सह / विडम्बयन्ति चात्मानं, यथैष रिपुकम्पनः // 31 // ज्ञानावदातबुद्धीनां, पुत्रे राज्ये धनेऽपि वा / लोकाश्चर्यकरे जाते, महत्यप्यस्य कारणे // 32 // चित्ते न लभते ढोकं, धन्यानामान्तरो रिपुः / वत्स ! मिथ्याभिमानोऽयं, ते हि मध्यस्थबुद्धयः // 33 // युग्मम् / शोकमहिमा यावच्च कथयत्येवं, विमर्शस्तत्र कारणम् / तावद्राजकुलद्वारे, नरौ द्वौ समुपागतौ // 34 // प्रकर्षणोदितं माम ! दृश्यते काविमौ नरौ / स प्राह मतिमोहेन, युक्तः शोकोऽयमागतः // 35 // अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्काररावः, प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेटयः प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा / ताभिरभिहितं-त्रायस्व देव ! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत / ततो वजाहत इव संजातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे, दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किश्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः किमेतदिति / स प्राह--देव ! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचण्डपवन इव प्रदीपमेनमुपसंहरति( )लग्नः पश्यतामेवास्माकं मन्दभाग्यानाम् / नृपतिराह-भो भो लोकाः शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहम् / तदाकर्ण्य सर्वादरेण लोकैः प्रयुक्तानि भेषजानि, वाहिता मन्त्राः, निबद्धानि कण्डकानि, लिखिता रक्षाः, कृतानि भूतिकर्माणि, नियोजिता विद्या, वर्तितानि मण्डलानि, संस्मृता देवता, विन्यासितानि तन्त्राणि / तथा कुर्वतामपि च गतः पञ्चत्वमसौ दारकः / अत्रान्तरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः / ततश्च-हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी / त्रायस्व देव ! देवेति, वदन्ती नष्टचेतना // 1 // क्षणाग्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् / सा देवी वज्रसङ्घातताडितेवातिविहला // 2 // हा पुत्र ! जात जातेति, ब्रुवाणो मूर्छया यथा / राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव सः॥३॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः / जनोरस्ताडशब्दश्च, क्षणेन समजायत // 4 // अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशङ्खकम् / रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् // 5 // लालाविलवक्त्रकोटरं, लुठितं भूमितले सुदीनकम् / उल्लश्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् // 6 // हाहा हाहेति सर्वतः, करुणध्वानपरायणं जनम् / अथ वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् // 7 // यदुत-किमेतैःक्षणमात्रेण, हित्वा तत्पूर्वनर्तनम / प्रकारान्तरतो लोकैः, प्रारब्धं नर्तनान्तरम // 8 // विमर्शेनोदितं वत्स !, यौ तौ दृष्टौ त्वया नरौ / ताभ्यां निजप्रभावेण, प्रविश्येदं प्रवर्तितम् // 9 // निवेदितं मया तुभ्यं, यथैते नैव मुत्कलाः / कुर्वन्त्यत्र पुरे लोकाः स्वतन्त्राः कर्म किश्चन // 10 // किं तर्हि ?-यथा यथा स्ववीर्येण, कारयन्ति शुभेतरम् / अन्तरङ्गजनाः कर्म, कुर्वन्त्येते तथा तथा // 11 // ततो मिथ्याभिमानेन, तादृशं नाटिताः पुरा / एताभ्यां पुनरीदृक्षं, किं कुर्वन्तु वराककाः ? // 12 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0a8c7ac639866d79548d3dd4d42fb505e275180e7855a415ab96bcfe70b7292a.jpg)
Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306