Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 252
________________ 221 दर्शनादेव निर्णीतो, बुद्धया च परिनिश्चितः। रसनाजनको भद्र !, स एवायं न संशयः // 476 / / रागकेसरिणो राज्यं तन्त्रयन्निखिलं सदा / परबुद्धिप्रयोगेण, नैवैष प्रतिहन्यते // 477 // पुरुषाः पण्डितास्तावद्धहिरङ्गा दृढव्रताः। यावदेष स्ववीर्येण, तानो क्षिपति कुत्रचित् // 478 // यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् / आरभेत स्ववीर्येण, बहिरङ्गमनुष्यकान् // 479 // तदा ते निहरपाया, बालिशा इव किङ्कराः / व्रताग्रहं विमुच्यास्य, जायन्ते विगतत्रपाः // 480 // युग्मम् वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् / बहिरङ्गजनस्यायममात्यो दुःखदः सदा // 481 // यतः-अस्यादेशेन कुर्वन्ति, पापं ते बाह्यमानुषाः। तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् // 482 // निपुणो नीतिमार्गेषु, गाढं निर्व्याजपौरुषः / भेदकः परचित्तानामुपायकरणे पटुः // 483 // विदिताशेषवृत्तान्तः, सन्धिविग्रहकारकः / विकल्पबहुलो लोके, सचिवो नास्त्यमूदृशः।४८४। युग्मम् / किं चात्र बहुनोक्तेन ? तावदेते नरेश्वराः / यावदेष महामन्त्री, तन्त्रको राज्यसंहतेः // 485 // ततः स हर्ष प्रकर्षोऽब्रवीत्-साधु माम ! साधु सुन्दरं निर्णीतं मामेन, न तिलतुषत्रिभागमात्रयाऽपि चलतीदं, एवंविध एवायं विषयाभिलाषो महामन्त्री, नास्त्यत्र सन्देहः, तथाहिआकारदर्शनादेव, ते गुणा मम मानसे / आदावेव समारूढा, येऽस्य संवर्णितास्त्वया // 486 / / विमर्शः प्राह नाश्चर्य. लक्षयन्ति भवादृशाः / नराणां दृष्टमात्राणां, यदगुणागुणरूपताम् // 487 तथाहि-ज्ञायते रूपतोजातिर्जातेः शीलं शुभाशुभम् / शीलाद् गुणाः प्रकाशन्ते, गुणैः सत्त्वं महाधियाम् // 488 // न केवलं त्वयाऽस्यैव, दर्शनादेव लक्षिताः / गुणाः किं तर्हि ? सर्वेषां, नूनमेषां महीभुजाम् // 489 // बुद्धेर्जातस्य ते भद्र ! किं वा स्यादविनिश्चितम् ? / यत्तु मां प्रश्नयस्येवं, तात ! सा तेऽभिजातता // 490 // प्रकर्षः प्राह यद्येवं, ततो माम ! निवेद्यताम् / किंनामिकेयं भार्याऽस्य ? मन्त्रिणो मुग्धलोचना // 491 // विमर्शः प्राह भद्रेयं, भोगतृष्णाऽभिधीयते / गुणैस्तु तुल्या विज्ञेया, सर्वथाऽस्यैव मन्त्रिणः // 492 // ये त्वेते पुरतः केचित्पाव॑तः पृष्ठतोऽपरे / दृश्यन्ते भूभुजो भद्र ! मन्त्रिणोऽस्य नताननाः // 493 // दुष्टाभिसन्धिप्रमुखास्ते विज्ञेया महाभटाः। महामोहनरेन्द्रस्य, स्वागभूता पदातयः // 494 // युग्मम् अन्यच्च-महामोहनृपस्येष्टा, रागकेसररिणो मताः / भृत्या द्वेषगजेन्द्रस्य, सर्वेऽप्येते महीभुजः // 495 // अनेन मन्त्रिणाऽऽदिष्टा, राज्यकार्येषु सर्वदा / एते भद्र ! प्रवर्तन्ते, निवर्तन्ते च नान्यथा // 496 // ये केचिदबाह्यलोकानां, क्षुद्रोपद्रवकारिणः / अन्तरङ्गा महीपालास्तेऽमीषां मध्यवतिनः // 497 // नार्यों डिम्भाश्च ये केचिदन्येऽप्येवंविधा जने / अमीषां मध्यगाः सर्वे, द्रष्टव्यास्ते महीभुजाम् // 498 // तदेते परिमातीता, निवेद्यन्तां कथं मया ? / संक्षेपतः समाख्याताः, स्वाङ्गभूताः पदातयः // 499 // प्रकर्षः प्राह ये त्वेते, वेदिकाद्वारवर्तिनः / निविष्टा भूभुजः सप्त, माम ! मुत्कलमण्डपे // 500 // युक्ताः सत्परिवारेण, नानरूपविराजिनः। एते किनामका ज्ञेयाः ? किंगुणा वा महीभुजः ? // 501 // विमर्शः प्राह भट्टैते, सप्तापि वरभूभुजः। महामोहनृपस्यैव, बहिर्भूताः पदातयः // 502 // तत्र च-य एष दृश्यते भद्र ! संयुक्तः पञ्चभिनेरैः / ज्ञानसंवरणो नाम, प्रसिद्धः स महीपतिः // 503 // अत्रैव वर्तमानोऽयं, बहिःस्थं सकलं जनम् / करोत्यन्धं स्ववीर्येण, ज्ञानोद्योतविवर्जितम् // 504 // किं च-सान्द्राज्ञानान्धकारेण, यतो मोहयते जनम् / ततोऽयं शिष्टलोकेन, मोह इत्यपि कीर्तितः॥५०५ यस्त्वेष नवभिर्युक्तो, मानुषैः प्रविभाव्यते / दर्शनावरणो नाम, विख्यातः स महीतले // 506 // दृश्यन्ते पञ्च या नार्यस्ताः स्ववीर्येण सुन्दराः। करोत्येष जगत्सर्वः घूर्णमानगतिक्रियम् // 507 // ये त्वमी पुरुषा भद्र ! चत्वारोऽस्य पुरः स्थिताः। एतत्सामर्थ्ययोगेन, जगदन्धं करोत्ययम् // 508 // भोगतृष्णास्वरूपं शानावरणाधा


Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306