Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 251
________________ 220 किं बहुना ?-यावदेतानि गाहन्ते, चित्तवृत्तिमहाटवीम् / तावद्भद्र ! निवर्तन्ते, न ते पापादणोरपि // 442 // तत्त्वमार्ग प्रपद्येरनेतेषु विलसत्स्वपि / लभन्ते तद्बलात्सौख्यं, विरतिं तु न कुर्वते // 443 // ततस्तेचात्र संतप्ता, निपतन्ति परत्र च / विधाय पापसंघातं, संसारगहने जनाः // 444 // यान्येतानि पुनर्भद्र ! लघीयांसि ततोऽपि च / प्रत्याख्यावारकाणीह, बुधास्तानि प्रचक्षते // 445 // अमूनि किल वल्गन्ते, यावदत्रैव मण्डपे / बहिरङ्गजनाः सर्व, तावन्मुञ्चन्त्यघं न वै // 446 // किश्चिन्मानं तु मुश्चेयुः, पापं बाह्यजनाः किल / चित्तवृत्तिमहाटव्यामेतेषु विलसत्सु भोः // 447 // एतान्यपि स्वरूपेण, तस्मात्सन्तापकारणम् / बहिर्जनानां कल्याणे, विरतिस्तत्र कारणम् // 448 // एतेभ्योऽपि लघीयांसि, यान्येतानीह सुन्दर ! वर्तन्ते गर्भरूपाणि, चत्वारि तव गोचरे // 449 // तानि संज्वलनाख्यानि, गीतानि मुनिपुङ्गवैः / लीलया चटुलानीत्थमुल्लसन्ति मुहुर्मुहुः // 450 // एतानि सर्वपापेभ्यो, विरतानामपि देहिनाम् / इहोल्लसन्ति कुर्वन्ति, बाह्यानां चित्तविप्लवम् / / 451 // दृषयन्ति ततो भूयः, सर्वपापनिबर्हणम् / ते सातिचारा जायन्ते, वीर्येणैषां बहिर्जनाः // 452 / / न सुन्दराणि सर्जेषां, तदेतान्यपि देहिनाम् / लघुरूपाणि दृश्यन्ते, तात ! यद्यपि जन्तुभिः // 453 // चतुष्टयानि चत्वारि, तदेतानि विशेषतः / एतेषां नामभिर्भद्र ! गुणैश्च कथितानि ते // 454 // प्रत्येकं यानि नामानि, ये गुणाश्च विशेषतः। एतेषां तत्पुनभद्र ! को वा वर्णयितुं क्षमः ? // 455 // तस्मात्ते कथयिष्यामि, विश्रब्धः कुत्रचित्पुनः / प्रस्तावागतमेवेह, वीर्यमेषां विशेषतः // 456 // अन्यच्च-एतेषां गर्भरूपाणां, मध्येऽष्टौ परया मुदा / यान्येतानि प्रनृत्यन्ति, रागकेसरिणोऽग्रतः // 457 // तान्यस्मादेव जातानि, रागकेसरिणः किल अत्यन्तवल्लभान्यस्य, मूढतानन्दनानि च // 458 // युग्मम् यानि त्वेतानि चेष्टन्ते, क्रीडयाऽष्टौ मुहुर्मुहुः / पुरो द्वेषगजेन्द्रस्य, गर्भरूपाणि सुन्दर ! // 459 // अस्मादेव प्रसूतानि, प्रियाणि द्वेषभूपतेः / माताऽविवेकिताऽमीषां, सर्वेषां भद्र ! गीयते // 460 // युग्मम् एवं च स्थिते-महामोहनरेन्द्रस्य, यानि पौत्राणि सुन्दर ! / तत्पुत्रयोरपत्यानि, तात ! विख्यातवीर्ययोः // 461 // तेषाममीषां लोकेऽत्र, दौर्लालित्यविराजितम् / वीर्य सहस्रजिह्वोऽपि, को निवेदयितुं क्षमः ? // 462 // युग्मम् पश्य पश्यात एवैपामेतानि निजचेष्टितैः / शीर्षे सिद्धार्थकायन्ते, सर्वेषामेव भूभुजाम् // 463 // तदिदं ते समासेन, मया तात ! निवेदितम् / महामोहनरेन्द्रस्य स्वाङ्गभूतं कुटुम्बकम् // 464 // ये त्वमी वेदिकाऽभ्यर्णे, विवर्तन्ते महीभुजः / ते महामोहराजस्य, स्वाङ्गभूताः पदातयः // 465 // विषया तत्र च-य एप दृश्यते भद्र ! रागकेसरिणोऽग्रतः / आश्लिष्टललनो मृष्टं, ताम्बूलं स्वादयन्नलम् // 466 // भिलाषा रणद्विरेफरिन्छोलिसूचितोत्कटगन्धकम् / लीलाकमलमत्यर्थमाजिघ्रश्च मुहुर्मुहुः // 467 // स्वभार्याऽमलवक्त्राब्जे, कुर्वाणो दृष्टिविभ्रमम् / वल्लकीनूपुरारावकाकलीगीतलम्पटः // 468 // यश्चैवं विषयानेष, पश्चापि किल लीलया। भुञ्जानो मन्यते सर्वमात्मनो मुष्टिमध्यगम् // 469 // भद्र ! सोऽयमिहायाता, वयं यस्य दिदृक्षया। रागकेसरिणो मन्त्री, लोके विख्यातपौरुषः॥४७०॥पञ्चभिः कुलकम् अस्यैव तानि वर्तन्ते, पुत्रभाण्डानि सुन्दर ! यानि मिथ्याभिमानेन, कथितानि पुराऽऽवयोः॥४७१॥ तद्वशेन जगत्सर्व, वशीकृत्य महाबलः / भद्र ! नूनं करोत्येव, चेष्टया तुल्यमात्मनः // 472 // तथाहि-एतत्प्रयुक्तय दृष्टा, मानुषैर्भद्र ! देहिनः। ते स्पर्शरससद्गन्धरूपशब्देषु लालसाः // 473 // कार्याकार्य न पश्यन्ति, बुध्यन्ते नो हिताहितम् / भक्ष्याभक्ष्यं न जानन्ति, धर्माचारबहिष्कृताः॥४७४॥ तन्मात्रलब्धसौहार्दा, वर्तन्ते सार्वकालिकम् / नान्यत्किञ्चन वीक्षन्ते, यथाऽसौ वर्तते जडः॥४७५॥त्रिभिर्विशेषकम्।


Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306