Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ --207 माहारं वेल्लहलः / ततः समुत्कटतयाऽजीर्णस्य प्रबलतया ज्वरस्य न क्रमतेऽसौ गलकेनाहारः तथापि बलादेव क्रामितः कियानपि वेल्लहलेन / ततः समुदत्तं हृदयं संजातः कलमलकः संपन्नं वमनं विमिश्रितं च तेन वमनेन सर्वमपि पुरतो विन्यस्तं भोजनम् / ततश्चिन्तितं वेल्लहलेन-- क्षुधाक्षामं शरीरं मे, नूनमूनतया भृशम् / एतद्धि वायुनाऽऽक्रान्तमन्यथा वमनं कुतः // 1 // एवं स्थिते-रिक्तकोष्ठं शरीरं मे, वाताक्रान्तं विनश्यति। ततश्च प्रीणयामीदं, भुजे भूयोपि भोजनम् // 2 // ततोऽसौ वान्तिसंमिश्रं, तत् पुरःस्थितभोजनम् / निर्लज्जो भोक्तुमारब्धः, सर्वेषामपि पश्यताम् // 3 // तदृष्ट्वा समयज्ञेन, प्रोक्तः पूत्कुर्वता भृशम् / देव देव ! न युक्तं ते, कर्तु काकस्य चेष्टितम् // 4 // मा च राज्यं शरीरं च, यशश्च शशिनिर्मलम् / देव ! हारय भक्तेन त्वमेकदिनभाविना // 5 // अन्यच्चेदं सतां निन्द्यममेध्यं शौचदूषणम् / उद्वेगहेतुों भक्तं, देवः खादितुमर्हति // 6 // देव ! दुःखात्मकं चेदं, सर्वव्याधिप्रकोपनम् / गाढमुल्बणदोषाणा, विशेषेण भवादृशाम् // 7 // का वाऽस्योपरि ते मूर्छा ? यद्बाह्यं पुद्गलात्मकम् / अतो देव ! विहायेदमात्मानं रक्ष यत्नतः॥८॥ इत्थं च समयज्ञस्य, रटतोऽपि वचस्तदा / स राजपुत्रः श्रुत्वाऽपि, स्वचित्ते पर्यचिन्तयत् // 9 // अहो विमूढः खल्वेष, समयज्ञो न बुध्यते / नूनं मदीयप्रकृति, नावस्थां न हिताहितम् // 10 // यो वातलं क्षुधाक्षामं, भुञ्जानं मां निषेधति / एतच्च दूषयत्येष, भोजनं देवदुर्लभम् // 11 // तत्किमेतेन मूर्खण ? भुञ्ज भोज्यं यथेच्छया / स्वार्थसिद्धिर्मया कार्या, कि ममापरचिन्तया? // 12 // ततः परिजनेनोच्चैः, सहितेऽपि पुनः पुनः / समयज्ञे रटत्येवं, भक्षितं तेन भोजनम् // 13 // ततः प्रबलदोषोऽसौ, भक्षणानन्तरं तदा / सन्निपातं महाघोरं, संप्राप्तो निजकर्मणा // 14 // पुनर्वमनबीभत्से, ततस्तत्रैव भूतले / पश्यतां पतितस्तेषां, काष्ठवन्नष्टचेतनः // 15 // स लोलमानस्तत्रैव, जघन्ये वान्तिकर्दमे / कुर्वन् घुरघुरारावं, श्लेष्मापूर्णगलस्तदा // 16 // अनाख्येयामचिन्त्यां च, तेपार द्वेगकारिणीम् / अशक्यप्रतिकारां च, प्राप्तोऽवस्था सुदारुणाम् // 17 // न शक्यः समयज्ञेन, त्रातुमेष न बान्धवैः। तदवस्थो न राज्येन, न देवैर्नापि दानवैः // 18 // केवलं तदवस्थेन, लुठताऽशुचिकर्दमे ! अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना // 19 // तदेष भद्रे ! दृष्टान्तः, प्रस्तुतानां परिस्फुटः / वस्तूनां भेदसिद्धयर्थ, मया तुभ्यं निवेदितः // 20 // ततोऽगृहीतसङ्केता, प्राह विवलमानसा / संसारिजीव ! नैवेदं, पौर्वापर्येण युज्यते // 21 // यतः-नद्यादिवस्तुभेदार्थ, कथितं मे कथानकम् / त्वयेदं तत्र मे भाति, कोष्ट्रो नीराजना क च ? // 22 // अथास्ति कश्चित्सम्बन्धो, हन्त प्रस्तुतवस्तुनि / स्फुटः कथानकस्यास्य, स इदानीं निवेद्यताम् // 23 // ततः संसारिजीवेन, तद्दार्टान्तिकयोजने / बहुभाषणखिन्नेन, तत्सखी संप्रचोदिता // 24 // कथम् ?–अस्याः प्रज्ञाविशाले ! त्वं, निःशेष मत्कथानकम् / घटय प्रस्तुतार्थेन, निजशीलक(त)या स्फुटम् // 25 // कथोपनयः अथ प्रज्ञाविशालाऽऽह, काम भोः कथयामि ते / भद्रेऽगृहीतसङ्केते ! समाकर्णय साम्प्रतम् // 26 // यस्ते वेल्लहलो नाम, राजपुत्रो निदर्शितः। एषोऽनेन विशालाक्षि ! प्रोक्तो जीवः सकर्मकः // 27 // स एव जायते भद्रे ! नगरे भुवनोदरे / अनादिसंस्थितिसुतः, स एव परमार्थतः // 28 // स एवानन्तरूपत्वादहिरङ्गजनः स्मृतः / सामान्यरूपमुद्दिश्य, स चैकः परिकीर्तितः // 29 // मनुष्यभावमापन्नः, स प्रभुः सर्वकर्मणाम् / महाराजसुतस्तेन, स प्रोक्तोऽने न सुन्दरि ! // 30 // तस्यैव सत्का विज्ञेया, चित्तवृत्तिर्महाटवी / सुन्दरेतरवस्तूनां, सा तस्येव च कारणम् // 31 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cf684ac5a868ae315b4c3fa53ede596f6e23df2f9e0aae35a0418c054d8912f6.jpg)
Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306