Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वल्गमानं प्रायेण सकलकालमाविर्भूतमेवास्ते, ततः संपद्यते तेन सहामीषां जीवानामहर्निशं दर्शनं ततो वर्धते प्रेमाबन्धः समुत्पद्यते चित्तरतिः संजायते विश्रम्भः प्रादुर्भवत्यनेन सह प्रणयः / ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं समारोपयन्त्यस्यासन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति / इदमेवैकं परमबन्धुभूतमस्माकमिति मन्यन्ते, अस्य च दोपप्रकाशकमस्मदादिकं शत्रुबुद्धया गृह्णन्ति / नृपतिराह-भदन्त ! सुन्दरं भवति यद्येते तपस्विनी जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः / भगवानाह-किमतःपरं सुन्दरतरं ? एतावन्मात्रमेव हि निःशेषकल्याणानि वाग्छता परमार्थतः पुरुषेण कर्तव्यं यदुत अनयोः प्रथमद्वितीययोः कुटुम्बकयोगुणदोषविशेषपरिज्ञानमिति / तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोविशेष कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनायोग्येषु वयमपि गनिमीलिकां कुर्मः / यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारोच्छेदः स्यात् , ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति / नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया ? अस्माभिर्विज्ञातस्तावद्भगवत्पादप्रसादेनानयोः कुटुम्बकयोर्गुणदोषविशेषः,ततः सिद्धं नःसमीहितम् यतः-परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा / परोपकारासामर्थ्य, कुर्यात्स्वार्थे महादरम् // 1 // भगवानाह-न परिज्ञानमात्रं त्राणम् / नृपतिराह-यदन्यदपि विधेयं तदादिशन्तु भगवन्तः। भगवतोक्तंअन्यदत्र विधेयं-श्रद्धानमनुष्ठानं च, तच्चास्त्येव भवतः श्रद्धानं अनुष्ठानं च पुनर्यदि शक्नोषिततः सिध्यत्येव समीहितं, नात्र सन्देहः, केवलं तत्रातिनिघृणं कर्म समाचरणीयम् / नृपतिराह-भदन्त ! कीदृशं तत्कर्म ? भगवानाह-यदेते साधवः सततमनुशीलयन्ति / नृपतिराह-यदनुशीलयन्त्येते तच्छ्रोतुमिच्छामि / भगवतोक्तं-आकर्णय अनादिस्नेहसंबद्धं, द्वितीयं यत्कुटुम्बकम् / योधयन्ति घोरचित्तातदायेन, दिवानिशम् // 1 // तथाहि—निघृणा यत एवेदमाविर्भूतं कुटुम्बकम् / तं घातयन्ति ज्ञानेन, महामोहपितामहम् // 2 // यस्तन्त्रकः समस्तस्य, कुटुम्बस्य महाबलः / रागं वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् // 3 // अन्यच्च निरनुक्रोशा, रागस्यैव सहोदरम् / द्वेषं मैत्रीशरेणोच्चैरेते निन्नन्ति साधवः // 4 // क्षमाक्रकचपाटेन, पाटयन्ति सुदारुणाः। एते भोः ! साधवः क्रोधं, रटन्तं स्निग्धवान्धवम् // 5 // क्रोधस्य भ्रातरं मानं, तथैते द्वेषनन्दनम् / हत्वा मार्दवखङ्गेन, क्षालयन्त्यपि नो करौ // 6 // मायामार्जवदण्डेन, दलयन्ति तपस्विनीम् / लोभं मुक्तिकुठारेण, रौद्राश्छिन्दन्ति खण्डशः // 7 // तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् / कामं निष्पीडय हस्तेन, मर्दयन्तीव मत्कुणम् // 8 // दहन्ति शोकसम्बन्धं, तीवेण ध्यानवनिना / भयं भिन्दन्ति निर्भीका, धैर्यबाणेन वत्सलम् // 9 // हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृष्वसा। विवेकशक्या राजेन्द्र ! साधुभिर्दारिता पुरा // 10 // अन्यच्च भ्रातृभाण्डानि, पञ्चाक्षाणि सुनिघणाः / सन्तोषमुद्गरेणोच्चैदलयन्ति सुसाधवः // 11 // एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धवान्धवाः / तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्दयाः॥१२॥
Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306