Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 282 मायोत्पत्तिस्तत्कु टुम्ब च नरसुन्दयोगमा ततो यदाज्ञापयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजशासनम् / महामतिनाऽपि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं ताताय मदीयविलसितम् / ततोऽभिहितोऽहं तातेन-वत्स ! अद्यदिनादारभ्य स्थिरीकुर्वता पूर्वगृहीतं कलाकलापं गृह्णता चापूर्व तत्रैवोपाध्यायभवने भवता स्थातव्यमहमपि न द्रष्टव्यः / मयाभिहितं-'एवं भवतु', जातश्च मे हर्षः / ततस्तातसमीपानिर्गतेन मया मृषावादं प्रत्यभिहित-वयस्य ! कस्योपदेशेनेदृशं भवतः कौशल्यं, येन युष्मदवष्टम्भेन मया संपादितस्तातस्य हर्षः, प्रच्छादितः कलाचार्यकलहव्यतिकरो, लब्धा चेयमतिदुर्लभा मुत्कलचारितेति / मृषावादेनाभिहितं--कुमाराकर्णय / अस्ति राजसचित्ते नगरे रागकेसरी नाम राजा / तस्य च मूढता नाम महादेवी / तयोश्चास्ति माया नाम दुहिता सा मया महत्तमा भगिनी प्रतिपक्षा, प्राणेभ्योऽपि वल्लभोऽहं तस्याः, ततस्तदुपदेशेन ममेदृशं कौशलं, सा च जननीकल्पमात्मानं मन्यमाना यत्र यत्र कचिदहं संचरामि तत्र तत्र वत्सलतया सततमन्तर्लोना तिष्ठति, न क्षणमात्रमपि मां विरहयति / मयाऽभिहितं--वयस्य ! दर्शनीया ममापि साऽऽत्मीया भगिनी भवता / मृषावादेनाभिहितं--एवं करिष्यामि / ततो मया ततः प्रभृति वेश्याभवनेषु, द्यूतकरशालासु, दुर्ललितमीलकेषु, तथाऽन्येषु च दुर्विनयस्थानेषु यथेष्टचेष्टया विचरता तथापि मृषावादबलेन कलाग्रहणमहं करोमीति लोकमध्ये गुणोपार्जनतत्परमात्मानं प्रकाशयता तातमपश्यतैवातिवाहितानि द्वादश वर्षाणि / मुग्धजनप्रवादेन च समुच्चलिताऽलीकवार्ता यथा रिपुदारणकुमारः सकलकलाकलापकुशल इति / प्रचलितो देशान्तरेष्वपि प्रवादः, समारूढश्चाई यौवनभरे / ततश्च शेखरपुरे नगरे नरकेसरिनरेन्द्रस्य वसुंधरामहादेव्याः कुक्षिसंभूताऽस्ति नरसुन्दरी नाम दुहिता, सा च भुवनाद्भुतभूता रूपातिशयेन निरुपमा, कलासौष्ठवेन संप्राप्ता यौवनं, समुत्पन्नोऽस्याश्चित्तेऽभिनिवेशो यदुत यः कलाकौशलेन मत्तः समधिकतरः स एव यदि परं मां परिणयति, नापरः, निवेदितं पित्रोनिजाकूतं, संजातमनयोः पर्याकुलत्वं नास्त्येवास्याः कलाभिः समानोऽपि भुवने पुरुषः कुतः पुनरधिकतर इति भावनया / ततः श्रुतस्ताभ्यां मदीयः कलाकौशलप्रवादः। चिन्तितं नरकेसरिणा-स एव रिपुदारणो यदि परमस्याः समगलतरो भविष्यति, युज्यते च नरवाहनेन सहास्माकं वैवाह्यं, यतः प्रधानवंशो महानुभावश्चासौ वर्तते, तस्य च राज्ञो रत्नसूचिरिव महानागस्य निरपत्यस्य सैवैका नरसुन्दरी दुहिता / ततोऽत्यन्तमभीष्टतया तस्याश्चिन्तितमनेन गच्छामि तत्रैव सिद्धार्थपुरे गृहीत्वा वत्सां नरसुन्दरी, ततः परीक्ष्य तं रिपुदारणं निकटस्थितो विवाहयाम्येनां येन मे चित्तनिवृतिः संपद्यते / ततः सर्वबलेन समागतो नरकेसरी, ज्ञापितस्तातस्यागमनवृत्तान्तः, परितुष्टोऽसौ, कारितमुच्छ्रितपताकं नगरं, प्रवेशितो महाविमर्देन नरकेसरी तातेन, दत्तमावासस्थानं, भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या सह कलाकौशलपरीक्षेति ज्ञापितं लोकानां, प्रशस्तदिने सज्जीकारितः स्वयंवरमण्डपः, विरचिता मञ्चाः, मीलितं राजवृन्दं, समुपविष्टस्तन्मध्ये सपरिकरस्तातः / समाहूतोऽहं कलाचार्यश्च, प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं, महामतिश्च सह राजदारकैः / इतश्च पुण्योदयस्य मदीयदश्चेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कशतरं शरीरं, विगलितं परिस्फरणं, मन्दीभृतः प्रतापः / ततोऽहमुपविष्टस्ताताभ्यणे कलोपाध्यायश्च, निवेदितं विनयनम्रण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनम् / तदाकर्ण्य संजातो मे हर्षातिरेकः, स्थितस्तूष्णींभावेन स्वहृदयमध्ये हसन्नुपाध्यायः / अत्रान्तरे समागतो नरकेसरी, परितुष्टो नरवाहनः, दापितं तस्मै महार्हसिंहासनं, मूर्खस्य हास्यास्प
Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306