Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 197
________________ अरिदमननृपागमः धर्म दौलभ्ये देशना अथारिदमनो राजा, मुनि विज्ञाय लोकतः / सपुरो निर्गतस्तस्य, मुनेर्बन्दनकाम्यया // 1 // तथा मदनमञ्जूषा, या दत्ता मम कन्यका / सापि तत्र समायाता, सहिता रतिचूलया // 2 // विहाय पञ्च चिह्नानि, भक्तिनिर्भरमानसः / राजा कृतोत्तरासङ्गः, प्रविष्टः सूर्यवग्रहे // 3 // पञ्चाङ्गप्रणिपातेन, पादयोन्यस्तमस्तकः / प्रणम्य सूरि नौति स्म, ललाटे कृतकुङ्मलः // 4 // कथम् ?-अज्ञानतिमिरोच्छेदकर नाथ दिवाकर ! / नमस्ते रागसन्तापनाशकारिनिशाकर ! // 5 // स्वपाददर्शनेनाद्य, नाथ ! कारुण्यसागर ! / भवता भवनिर्णाश ! पूतपापाः कृता वयम् // 6 // अद्यैव ननु जातोऽस्मि, राज्येऽद्यैव प्रतिष्ठितः / अद्यैव पटुकर्णोऽस्मि, पश्याम्यद्यैव चक्षुषा // 7 // यदद्याखिलसन्तापपापाजीर्णविरेचनम् / भाग्यसंसूचकं मन्ये, संपन्नं तव दर्शनम् // 8 // एवं संस्तुत्य राजेन्द्रः, सूरि सूदितकल्मषम् / प्रणम्य शेषसाधूंश्च, निषण्णः शुद्धभूतले // 9 // स्वर्गापवर्गपण्यस्य, सत्यंकार इवाखिलैः / गुरुभिर्मुनिभिश्वोच्चैधर्मलाभः कृतो नृपे // 10 // ततः कृतप्रणामेषु, शेषलोकेषु भावतः / प्रयुक्तलोकयात्रेण, गुरुणाऽऽरम्भि देशना // 11 // कथम् ?-भो भव्या ! भवकान्तारे, पर्यटगिरनारतम् / अत्यन्तदुर्लभो ह्येष, धर्मः सर्वज्ञभाषितः॥१२॥ यतः-अनादिरेष संसारः, कालोऽनादिःप्रवाहतः। जीवाश्चानादिकाः सर्वे, दृश्यन्ते ज्ञानचक्षुषा // 13 // . न चैते प्राप्नुवन्तोऽमुं, धर्म सर्वज्ञभाषितम् / कदाचिदपि पूर्व तु, तेनैते भवभाजनम् // 14 // अथावाप्तो भवेज्जैनो, धर्मोऽमीभिः कदाचन / ततः कुतो भवोऽमीषां? क ताण वहिमीलके // 15 // तस्मात्सुनिश्चितं राजनेतनास्त्यत्र संशयः / नैवावाप्तः पुरा धर्मों, जन्तुभिर्जिनदेशितः // 16 // एवं च स्थिते-यदाऽनादौ भवेऽमीषां, मत्स्यानामिव सागरे / सदा दोलायमानानां, जीवानां दुःखसङ्कुले // 17 // स्वकर्मपरिणामेन, भव्यत्वपरिपाकतः। मनुष्यत्वादिसामग्र्या, तथा कालादियोगतः // 18 // धन्यः सकलकल्याणजनकोऽचिन्त्यशक्तिकः / यत्र कचिद्भवेज्जीवेऽनुग्रहः पारमेश्वरः // 19 // स तदा लभते जीवो, दुर्भेदग्रन्थिभेदतः / अशेषक्लेशनिर्णाशि, जैनेन्द्रं तत्त्वदर्शनम् // 20 // चतुर्भिः कलापकम् / ततोऽसौ गृहिधर्म वा, प्राप्नुयाज्जिनभाषितम् / लभते साधुसद्धर्म, सर्वदुःखविमोचकम् // 21 // सा चेयती भवेत्कस्य, सामग्रीय मुदुर्लभा / राधावेधोपमानेन, धर्मप्राप्तिः प्रकीर्तिता // 22 // तदत्र लब्धे सद्धर्मे, कुरुध्वं यत्नमुत्तमम् / अलब्धस्य तु लाभार्थ, घटध्वमिह हे जनाः! // 23 // अत्रान्तरे चिन्तितं नरेन्द्रेण-केवलज्ञानदिवाकरो भगवानयं, नास्त्यस्य किश्चिदज्ञेयं, अतः पृच्छामि भगवन्तमात्मीयं संशय, अथवा पश्यत्येव भगवान्मदीयं सन्देहं जिज्ञासां वा, अतः कथयतु ममानुग्रहेण / ततो भगवता सूरिणा भव्यजनबोधनार्थमभिहितो नरेन्द्रः-महाराज ! वाचा पृच्छ / नृपतिनाऽभिहित-भदन्त ! येयं मदीयदुहिता मदनमञ्जूषा, अस्याः पद्मनृपतिसुतनन्दिवर्धनकुमाराय दानार्थ प्रहितो मया जयस्थले स्फुटवचनो नाम महत्तमः, गतः कियानपि कालो, न निवृत्तोऽसौ, ततः प्रहिता मया तद्वात्ततॊपलम्भार्थ पुरुषाः, तैश्चागत्य निवेदितं यथा-देव ! तज्जयस्थलं सर्व भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते, छिन्नमण्डलं च तत्, तेन न विद्यन्ते प्रत्यासन्नान्यन्यग्रामनगराणि, अरण्यप्रायः सोऽधुना देशो वर्तते, तथा वार्तामात्रमपि नास्माभिरुपलब्धं कथं तत्तथाभूतं संजातमिति / ततो मया चिन्तितं--हा कष्टमहो कष्ट, किं पुनरत्र कारणं किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिनिपतिता ? किं वा पूर्वविरुद्धदेवेन भस्मीकृतं नगरं ? उत मुनिना केनचित्कोपाग्निना दग्धं ? आहोस्वित् क्षेम(त्र)वहिना चौरादिभिर्वा ? ततश्चाविज्ञातपरमार्थः ससन्देहः शोका जयस्थली यप्रश्नः

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306