Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 401
________________ उपदेश सप्ततिका. ॥१४॥ ACCCXRAKALAM सोदर्यैः सुवासिन्याः॥ २५॥ इत्युक्तास्तेऽथ निजं ग्राममगुः प्रावृषि प्रवृष्टेऽब्दे । लघुकेदारे प्रसरकाबयोगात् प्रोप्तवन्त- स्तान् ॥ ३॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्तया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामजुत् पूर्णः ॥२४॥ वर्षे ततो हितीये शालीनामाढकः समजनिष्ट । खारी तृतीयवर्षे कुम्नः प्रबनूव तुर्येऽथ ॥ २५ ।। कुम्नसहस्रायजवन् । पञ्चमवर्षे धनप्रकर्षण । इयती वृधिर्बुझिप्रागहन्याचन्यया विदधे ॥२६॥ कतिचिदिनपर्यन्ते श्रेष्ठी स्वज्ञातिजातिमामीत्य । विश्राण्य जोजनाद्यं वधूचतुष्कं समाकार्य ॥ २७ ॥ प्रार्थितवान् शाखिकणान् श्रीरश्रीरिव यतस्ततो सात्वा तानार्पयत्कराने श्वशुरस्याध्यक्ष्मन्येषाम् ॥ २०॥ श्रेष्ठ्याचष्टेमा प्रति तानुपलक्ष्यातिलब्धलदयत्वात् । मद्दत्ताः खलु नैते तत्त्वं वद साज्यधात् स्वामिन् ॥ ए॥ ते तूफितास्तदैव हि लक्ष्मीराख्यन्मयाऽऽशिताः दणतः । लात्वाऽऽरणकरण्डाफना जनानन्दिनी प्रददौ ॥३०॥ धन्यंमन्या धन्या विद्या विज्ञाय समयमाहैतम् । पञ्चापि सप्रपञ्चाः स्वामिस्ते जझिरे। रुचिराः॥३१॥ नूगृहकोष्ठागारान्तर्निक्षिप्ता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रखरैर्वृषैर्महिषैः॥३॥ आनाय्य गृहं पूरय चूरय मुनिपातनीजारम् । तच्चके स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ ३३ ॥ प्रणिगद्याभिप्राय पप्रच्छ श्रेष्ठिराट् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह म स यूयमेव जानीय ॥ ३४ ॥ श्राख्यदय ख्यातयशाः प्रथ-४ मोज्नधर्मिणीयकोज्कतिका । रक्षागणोत्सर्जनपरायणा वसतु मजेहे ॥ ३५ ॥ शाकान्नपाककणसंशोधनदखनादिजुक्ति-16 सामग्री। कार्या हि जोगवत्या रसनापरिजोगसुखवत्या ॥ ३६ ॥ श्रीशाखिशालिकणपञ्चकरक्षणसंस्फुरदिचहणता । मणिरत्नाद्यमशेष रहतु खलु रक्षिताख्यवधूः ॥ ३७॥ आज्ञाकृत्तुर्यायाः शालिकणप्रगुणवृधिवर्यायाः। सर्वोऽपि गृहजनः। ॥१४॥ 388 Jain Education Inter For Private & Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506