Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश
सन्तः याचनासप्तकहि दास्ये, यावन्निजं ध्यानमहं तदास्ये ॥ १५७ ॥ जैक्ष्यागमेऽथो दिवसाधकाले, संझानिषेधाव-18||
सरे विकासे । श्रावश्यके चापि कृते त्रिवारं, तघाचनादाय्यहमस्म्युदारम् ॥ १५ ॥ श्रीस्थूखनपादितपोधनानां, तद१॥न्तिक पञ्चशती शुजानाम् । तदन्विता खाति च कालवेवासु वाचनास्त्यक्तघनावहेला ॥१५॥ते चैकशो निस्त्रिरपि
प्रयुक्तं, चित्ते न यावद्दधतेऽहि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूखनः स्थित ऊर्ध्वगामी ॥१६॥ आर्येण चायो तनुतावशिष्ट, ध्याने सति काम्यसि नेति पृष्टे । ऊचे स नो मे कम थाह चार्यः, कालं प्रतीक्षस्व कियन्तमाय ॥ १६१ ॥ याचना दमि तवाविलम्ब, गुरुं च पाठ स निर्विमम्बम् । कियन्मया जो जगवन्नधीतं, स चाणुमरूपमयाह नीतम् ॥ १६ ॥ तवान सूत्राणि बनूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिष्ठा । तत्पूर्तिरास्ते तव जोजवित्री,
सुखेन मुष्कर्मलताजयित्री ॥ १६३ ॥ पूर्वाण्यधीतानि दश क्रमेण, वस्तुष्योनान्यमुनाऽश्रमेण । सस्थूखनना गुरवोऽन्यविदाऽऽप्ता, विहारतः पाटलिपुत्रमाताः ॥ १६३ ॥ बाह्ये वने तेऽपि च तस्थिवांसस्तानन्तुमायान्ति घनाः पुमांसः । ता
यामयोऽप्येयरुरत्र यक्षाद्याः स्थूखनषस्य हि सप्त दक्षाः॥ १६५ ॥ पृष्ठन्ति नत्वा गुरुमस्ति कुत्र, श्रीस्थूलनघाख्यमुनिः पवित्रः । तेनोदितं देवकुखे निजात्यः, प्रीतो गुणन्नस्ति सुकीर्तिमाख्यः ॥ १६६ ॥ समुत्थितास्ता गुरुसन्निकृष्टाचातुर्निनंसाविधयेऽतिहृष्टाः । सप्तापि साध्व्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥ १६७ ॥ श्रागनतीर्वन्दनहेतवे ता, विलोक्य सोऽहङ्कतिपूर्णचेताः । पश्चाननाकारधरश्च जातस्त्रस्तास्तमाखोक्य च तास्त्वरातः॥ १६० ॥ उपद्रुतोऽयं इरिणा
१ निद्रावसरे. २ क्रियाविशेषणम्, ३ मगिन्यः.' ५५2
॥११॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506