Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश
॥ १३० ॥
Jain Education Interna
श्री जैन धर्ममूलधारभूत श्री सम्यक्त्वोपरि काव्यमाह -
तवे परका लियकम्मलेवो, अन्नो जिबिंदाज न कोई देवो ।
गुरु साहू जिरायतं, तत्तं च सम्मत्तमिमं निरुत्तं ॥ ७१ ॥
व्याख्या - तपसा द्वादशविधेन प्रक्षालितः कर्मलेपो येन सः । तथाऽन्यो जिनेन्द्रान्न कश्चिद्देवः । तथा गुरुः सुसाधुरष्टादशसहस्रशीलाङ्गधारकः शान्तदान्तात्मा । तथा श्री अर्हक्तं तत्त्वं । एतत्रयं सम्यक्त्वमुक्तं सम्यकूतत्त्वं सम्यक्त्वं । एतल्लाजेन जीवस्य नारक तिर्यग्गतयः पिहितद्वाराः संजाघटति, दिव्यमानुषसिद्धिसुखानि स्वाधीनानि संपनीपद्यन्ते । सर्वलानेष्वयमेव महान् लाजः । यतः -- " सम्मत्तम्मि उ स विमाणव न बंधए श्रालं । जइ वि न सम्मत्तजढो अव निवघाउ पुर्वि ॥ १ ॥” इति काव्यार्थः ॥
एतदुपरि श्री मृगध्वज स्वरूपमुच्यते, तेन पूर्वमुपशमो नानीतः, पश्चान्मन्त्रगिरा सर्वविरतिरादृतेति एतद्विशेषं पुनमृगध्वज सम्बन्धप्रान्ते दर्शयिष्याम इति ।
श्रीवरती पंनत्वा तत्त्वार्थख्यापनोद्यतम् । मृगध्वजमुनेर्वृत्तं वित्तं वक्ष्ये जगन्नये ॥ १ ॥ श्रस्तेऽमरावती तुझ्या कुट्टयाकासारभूषिता । श्रावस्ती नगरी श्रेष्ठा ज्येष्ठाचारनरैः श्रिता ॥ २ ॥ जितशत्रुनृपः प्राज्यं राज्यं तत्र प्रतापवान् । प्रपातयति विस्फूर्जर्जतर्जितवासवः ॥ ३ ॥ तस्य कीर्तिमती कान्ता शान्ताकारा शशाङ्कवत् । सीतेव विलसती खाशी लाख'१ प्रसिद्धम्. २ ऊजे--बलम्
чо
For Private & Personal Use Only
सप्तविका.
॥ २३॥
jainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506