Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 486
________________ उपदेश सशविका. ॥ ३६॥ विधातुं, तत्रैव तत्पादयुगं नमामि ॥ ॥ तष्ठिष्यः हेमहंसाख्यः सुगुरुः प्रबनौ जुवि । येन इंसायितं काम शुरूपद यी श्रिया ॥ ७॥ श्रीवाचनाचार्य शिरस्सु मुख्या क्षेमध्वजाख्यास्तु तदीयशिष्याः। यैरिदेशेषु कृतो विहारः, सर्वत्र खब्धः स्वयशःप्रचारः॥ए॥ तविष्याः प्रविज्ञान्ति शान्तिसहिताः सौजाग्यजाग्यश्रिताः, सविद्याभ्युदयाधरीकृतसुराचार्याः क्षिती विश्रुताः। कीर्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीदेमराजाह्वयाः, पुण्योन्नत्यतिशायिपाठकशिरोरोपमानो दयाः॥ १०॥ स्वकृतोपदेशसप्ततिकायसूत्रस्य निर्मिता टीका । तैरेंवैषा वर्षे मुनिवेदशरेन्मुतिः (१५४७) प्रमिते है॥११॥ विबुधजनवाच्यमाना नानाविधसूत्रयुक्तिलखिताङ्गी । चिरकालमियं जीयादमेयधिषणोदयविधात्री ॥१॥ हिंसारकोहवास्तव्यः श्रीमालोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽजवत् ॥ १३॥ स आधगुणरतानां रोहयो घोहयो इदि । कृता तस्याग्रहेषा नव्या सप्ततिका मुदा ॥ १४॥ ॥ इति प्रशस्तिः ॥ 472 ॥१३६। Jain Educatan Intera For Private & Personal Use Only www.iainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506