Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Education International
व्याख्या - पठित्वा सूत्रत एतां उपदेशसप्ततिकां मुांति अवबुध्यन्ति चित्ते चेतसि परमार्थो मोक्षस्तस्य विस्तरः साथनोपायः तं । सूत्रस्य केवले पठने न काचिदर्थसिद्धिर्जन्तोर्यावता परमार्थ तत्त्वार्थ नावगष्ठति तत उकं मुणंतीति । ततस्तत्त्वाधिगमफलमाह – “तरितु" तीर्त्वा ते प्राणिनो दुःखतरं जन्मजरामरणशोकरोगरूपं सुतरामाधिक्येन दुस्तरं देमेण कुशखेन प्रामुवन्ति सुखं सिद्धिपुरन्ध्रीप्राधिलक्षणं अनुत्तरं सर्वोत्कृष्टमिति लेशतोऽक्षरत्रयेण नामसंसूचकं काव्यमिदं । मङ्गखादीनि मङ्गलमध्यानि मङ्गखान्तानि शास्त्रापीति हेतोः क्षेमेणेत्युक्तम् ॥
॥ इति श्री उपदेशसातिकावृत्तिः ॥
|| sa zafa: 11
श्रीखरतरगणनाथाः श्रीमजिनकुशलसूरयोऽभूवन् । यन्नामस्मरणादपि जवन्ति कुशखानि कुशखानाम् ॥ १ ॥ तठि व्यविजयतिलकः पाठकमुख्यो बभूव दक्षात्मा । विद्या यवदनाम्बुजम जिखीना सरसि इंसीव ॥ २ ॥ तद्विनेयो विनीतात्मा जज्ञे श्री विनयप्रनः । स्वर्णरेखेव यखा दक्षौघनिकषोपखे ॥ ३ ॥ तविष्यः श्री क्षेमकीर्तिः प्रसिद्धः, साधुर्जझे वाचनाचार्य - धर्यः । मिथ्यात्वोग्रध्वान्तपूरो निरस्तः, स्थाने स्थाने यस्य वाग्दीपिकाया ॥ ४ ॥ कारितं येन शिष्याणां शतमेकं दशोसरम् । तद्बभूवातिवैदुष्यनषितं वाकूपतिर्यथा ॥ ए ॥ जीरापची पार्श्वोपासनतो यस्य सातिशयताऽऽसीत् । श्राचारे च विचारे विधौ बिहारे विनेयवने ॥ ६ ॥ येन स्वपर्यन्तमवेत्य मासादर्वाक्प्रपन्नानशनेन यातम् । श्रीसिद्धशैलप्रणतिं
471
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506